अलङ्कारशास्त्रम् २

श्रीजयतीर्थगुरुभ्यो नमः

मुनिः भरतः तदीयं नाट्यशास्त्रम् च

मुनिभरतः रससम्प्रदायस्य प्राचीतमः आचार्यः अस्ति । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कालिदासेन तु आचार्यमेनं देवतानां नाट्याचार्यं इति उल्लिख्य नाटकेष्वष्टरसानां विकासः तथा अप्सराद्वा तदभिनयः पूर्वसञ्जातः इति निर्दिष्टं तथा च विक्रमोर्वशीये –

मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः ।

ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ।।

अनेन अपि अस्य कालिदासात् पूर्वत्वं द्वितीयशताब्धेः प्राचीनत्वं च निर्दिष्टं भवति ।अयं भरतमुनिः स्वकीयम् नाट्यशास्त्रम् इति ग्रन्थम् चकार । अश्मिन् नाट्यशास्त्रे शुद्धालङ्काररूपेण चत्वारः अलङ्काराः एव प्रदर्शिताः सन्ति ।

उपमा रूपकं चैव दीपकं यमकं तथा ।

अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः । ।

-इति

एवं भरतमुनिः नाट्यशास्त्रं उल्लिख्य जनानां महोपकारं चकार ।।

अनुवर्तते ….