प्रियाः संस्कृतप्रणयिनः, सुस्वागतम् । संस्कृतसुरभिः स्वसुगन्धगन्धं सर्वरसजुषां परितोषाय परिवेशयत्यस्मिन् मञ्चे प्रेषक्रमेण ।

अद्यतनः शब्दः अस्ति अनलः । अनलो नाम अग्निः । अस्य क्वचित् वह्निः, कृष्णवर्त्मा इत्यादीनि पर्यायपदान्यपि कोशेषु पठ्यन्ते । भवन्तः अस्मिन् विषये अधिकज्ञानार्थं अमरकोषं द्रष्टुमर्हन्ति ।

अनलस्य स्वभावः अस्ति उष्णस्पर्शवत्त्वम् । अग्निस्पर्शनेन दाहो जायते इति सर्वानुभवसिद्धमिदम् । परं शिशवः एतन्नाजानन्ति । अतः पितरौ चिन्ताक्रान्ताः भवन्ति । वदन्ति च – अग्निं मा स्पृश , सः त्वां दहेत् इति ।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment