गोकुलम्
प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम् कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् । ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।। गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां …
बन्नञ्जे संस्मरणम्
श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः । प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।। – कविराघवेन्द्रः Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa. Who was a foremost exponent of the art of discoursing, remarkably filled with creativity, …
Continue reading “बन्नञ्जे संस्मरणम्”
Loading…
Something went wrong. Please refresh the page and/or try again.