श्रीकृष्णजन्माष्टमीशुभाशयाः
समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः । स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्- मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः । क्वणत्काञ्चीदामप्रकटसुममालाविलसितः शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।। इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।। साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः ।…
विश्वसंस्कृतदिनाचरणम् आत्माश्रमे
ऊर्जा – 2 आत्माश्रमगुरुकुलम् प्रस्तुतिः – प्रकृतिवर्णनम् बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।। सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये । अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् । ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।…
।।जीवत्रैविध्यं।।
जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि…
Loading…
Something went wrong. Please refresh the page and/or try again.

आत्माश्रमः
स्वागतम् संस्कृतप्रेमिभ्यः । संस्कृतस्योज्जीवनाय रसिकानां तोषाय इयं गीर्वाणतरङ्गिणी प्रवहतु सततम् ।
पञ्जीकरणाय
साक्षात् नवीनलेखानां सूचनाप्राप्तये