
आत्माश्रमः
स्वागतम् संस्कृतप्रेमिभ्यः । संस्कृतस्योज्जीवनाय रसिकानां तोषाय इयं गीर्वाणतरङ्गिणी प्रवहतु सततम् ।
पञ्जीकरणाय
साक्षात् नवीनलेखानां सूचनाप्राप्तये
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
आयुषः क्षण एकोsपि सर्वरत्नैर्न लभ्यते ।नीयते तद्वृथा येन प्रमादः सुमहानहो ।। Even after giving all the gems, not a single movement of life returns. Those who spend these precious movements of life unnecessarily are making such a big mistake.
संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति …
Continue reading “संस्कृतदीपिका 2021”
Loading…
Something went wrong. Please refresh the page and/or try again.
स्वागतम् संस्कृतप्रेमिभ्यः । संस्कृतस्योज्जीवनाय रसिकानां तोषाय इयं गीर्वाणतरङ्गिणी प्रवहतु सततम् ।
साक्षात् नवीनलेखानां सूचनाप्राप्तये