नमः सर्वेभ्यः,
अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते । सायं ५ वादनतः ६ वादनपर्यन्तं प्रचालयिष्यमाणे अस्मिन् कार्यक्रमे संस्कृतदीपिकायाः छात्राः अपि भागग्रहीतारः भवितुमर्हन्ति । ५ निमेषपर्यन्तं लघु उपन्यासं कर्तुं ५ विद्यार्थिनां अवकाशः कल्पितः । कृपया स्वकीयविषयं सिद्धं कुर्वन्तु इति प्रार्थया ।
झूम (ZOOM) द्वारा एषः कार्यक्रमः सर्वैः अपि वीक्षितुं शक्यः । तस्य कुञ्चिका अधो निर्दिष्टो वर्तते ।
संस्कृतदीपिका is inviting you to a scheduled Zoom meeting.
Date : Monday, 3rd August, 2020
Time : 5pm – 6 pm
Join Zoom Meeting
https://us02web.zoom.us/j/87002370502?pwd=dlRrRHdIWmZmVEM0ZHFtQ0owdTE3dz09
Meeting ID: 870 0237 0502
Passcode: 092553
One tap mobile
+13126266799,,87002370502#,,,,,,0#,,092553# US (Chicago)
+13462487799,,87002370502#,,,,,,0#,,092553# US (Houston)
Dial by your location
+1 312 626 6799 US (Chicago)
+1 346 248 7799 US (Houston)
+1 408 638 0968 US (San Jose)
+1 646 876 9923 US (New York)
+1 669 900 6833 US (San Jose)
+1 253 215 8782 US (Tacoma)
+1 301 715 8592 US (Germantown)
Meeting ID: 870 0237 0502
Passcode: 092553
Find your local number: https://us02web.zoom.us/u/kdX1zXEd