श्रीकृष्णजन्माष्टमीशुभाशयाः

समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः ।

स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्-

मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः ।

क्वणत्काञ्चीदामप्रकटसुममालाविलसितः

शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।।

इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।।

साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः । तौ जनकौ सदा श्रीकृष्णमुखकान्तिं अवलोक्य तत्रव अनुरक्ताः अभूताम् । श्रीकृष्णः तयोः आनन्दप्रदः आसीत् । न केवलं तेषां अपि तु सर्वेषां जनानां अपि श्रीकृष्णः आन्दामोददायकः एव । स भगवान् महतो महीयान् अपि इदीनां शिशोर्भावं प्राप्तः सर्वोषां मनोनयनशुभगः सन् विराजते । तादृशः कृष्णः अस्मान् सदा रक्षतु ।।

विश्वसंस्कृतदिनाचरणम् आत्माश्रमे

कृपया अभिवीक्ष्यताम् । जयतु गीर्वाणतरङ्गिणी

ऊर्जा – 2

आत्माश्रमगुरुकुलम्

प्रस्तुतिः – प्रकृतिवर्णनम्

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते

अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये ।

अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् ।

ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।

बहुचित्रजगद्वर्णनपटीयांसः नवनवोन्मेषशालिनः अविरतकवितागुम्फनदुरन्धराः जोषं जोषं प्रकृतिसौन्दर्यवर्णनान्दरसपीयूषपानमत्तचित्ताः कविताकामिनीकान्ताः नैके महाकवयः विराजन्तेतमामस्यां वसुन्धरायाम् ।। ते हि खलु नैसर्गिकनिसर्गासक्तस्वान्ताः पर्वतनदीवी रुध्मरुद्वनदिनकरनिशाकरकलहंसचकोरादीन् हृदयङ्गमया शैल्या वर्णयन्तः रसिकानां रसपानं कारयन्तो विराजन्ते ।। क्षणं क्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः इत्युक्तदिशा तेषां मनः पटले प्रकृतिः प्रतिक्षणं नवीनतां भजन्ती समुल्लसति ।

अद्य अस्माभिः नित्यान्तं कृतार्थता समनुभूयते यद् विद्वद्वर्याः सुप्रसिद्धकवयः अष्टावधानिनश्च श्रीयुताः रामकृष्ण पेजत्ताय महोदयाः आश्रमपदमिदं साम्प्रतं स्वागमनेन भूषयाञ्चक्रुरिति । साहित्यनभोमण्डले स्निग्धशीतांशुरिव विहरन्तः ते स्वास्यनिस्स्यन्दिभिः कविताशीकरैः श्रोतृचातकान् संपोषयन्तहो । धन्याः सुकृतिनः सरसिद्धाः ईदृशाः सुकृतिनः कीवश्वराः येषां जन्मदात्रीयं अवनिः स्वस्याः कृतार्थतां समाकलयति ।

अथ कालोयं सम्प्राप्तोधुना काव्यरसपानाय प्रकृतिकन्यायाः नवरूपलावण्याविष्करणाय । तदस्मदन्तेवासिनः भू-भूधरादि-वर्णनेन अस्माकं मनः अरञ्जयन् । तदवलोक्यन्तां साहित्यरसिकाः इति भवन्तः सामोदं समाहूयन्ते ।

विजयदासगुरुभ्यो नमः

हरिदासवरेण्याः सिद्धपुरुषाः महामहिमोपेताः श्रीविजयदासाः भक्तिमार्गं अवलम्ब्य नैकानि गीतरत्नानि कन्नडभाषया रचितवन्तः । तेषां पुण्यतिथिं पुरस्कृत्य रचितं किञ्चित् पद्यं प्रस्तूयते ।

संस्कृतदीपिका 2021

संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति । आगच्छन्तु सर्वे । संस्कृतमातरं वयं आराधयामः ।

नरसिंहमन्त्रजपसमर्पणम्

सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः ।

उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं

वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम्

मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं

वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।

प्लवयुगादिः

अयि सृहदः,

साम्प्रतं नूतनवर्षोदयः । आदधाति कामपि विनूतनां शोभाम् । पल्लविता नववनराजिः । स्वागतीकरोति एनां कोकिलध्वनिः । समुल्लसति नृणां चेतसि कापि आशाज्योतिः । प्राप्तकालोयं विकारिवर्षस्य करोनाकृतान् विकारान् विस्मृत्य प्लवं आरुढाः सन्तः दुःखसागरं तर्तुम् । यद्यप्यस्ति प्लवेपि करोनासङ्कटः । किन्तु नूतनाब्दस्य नवीनस्फूर्तिः प्लव इव क्लेशात् अस्मात् संतारयिष्यति इति आशास्यते । प्लवेति अस्य नूतनवर्षस्य अन्वर्थकं नाम । तदिदं पद्यम् –

दुःखानलोत्तप्तधियां नराणां

क्लेशाम्बुधौ लीनमनोरथानाम् ।

वितारकाणां प्लवनोत्सुकानां

भूयात् प्लवोऽयं प्लवनामकोऽब्दः ।।

बालानां मुग्धभावः

बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते ।

किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो

नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् ।

इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः

बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं

अन्तरात्मा राचूरि

मुग्धास्यस्रुतपीतदुग्धसुचणैः आस्यस्थतत्तर्जकैः

जग्धिप्राशनदुःसहद्विजजनिप्रोद्दष्टताताङ्गजैः ।

मासृण्यापटुवाग्भिराशु मसृणप्रोद्गण्डसच्चूटनैः

मुग्धैः बालकलस्मयैर् जितहृदो धन्याः पितृृणां गणाः ।।

शुभाङ्ग कट्टे

पयःफेनस्मायो मधुरवदनोद्भूतचिबुक-

प्रभूताभीष्वाश्लिष्टसकलजनोन्मेषनयनः ।

कलाकीर्णव्यामोहरसनिनदोन्मेषलसितः

करार्धास्यो बालः कमिह मुदितं नोपचिनुते ।।

हसितसुवदनप्रभूतलालारसमसृणश्रमताम्यदुद्घलीलः ।

करकलितलवामितक्षिपः सच्छिशुरशिवं न रुणद्धि कं महान्तम् ।।

अनन्तराचूरि

क्वचित् विमुच्यासमयान् सुगोधनान्

हसन् स्वगोप्यः परिपीडयिष्यति ।

कुर्वन् ह्यकार्याण्यपि मोहयन् प्रजाः

मुग्धस्वभावैः परिपातु नः प्रभुः ।।

गोकुलम्

प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम्

कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् ।

ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा

ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।।

गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां वार्तां श्रुत्वा गोकुलस्य का दशा जाता इति अस्मिन् पद्ये निरूप्यते ।

बन्नञ्जे संस्मरणम्

बन्नञ्जे संस्मरणम्

श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो

वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः ।

प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो

नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः

Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa.

Who was a foremost exponent of the art of discoursing, remarkably filled with creativity, compassion and care.

Who is the harbinger of pure bliss to multitude of Sishyas worldwide, like the splendid moon bringing joy to the lotuses.

ವೇದವ್ಯಾಸಾಂಘ್ರಿನಿಷ್ಠರಾದ ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಸಿದ್ಧಾಂತದಲ್ಲಿ ದಕ್ಷರು,

ಶ್ರೇಷ್ಠವೈಚಾರಿಕತೆಯನ್ನೊಳಗೊಂಡ, ಶಿಷ್ಯವಾತ್ಸಲ್ಯದಿಂದ ಕೂಡಿದ ಪ್ರವಚನ ಕಳಾ ಪ್ರಬುದ್ಧರು,

ವಿವಿಧ ಬಗೆಯ ಶಿಷ್ಯ ಕುಮುದಾವಳಿಗಳಿಗೆ ತುಂಬು ಸಂತಸವವೆಂಬ ವರವಿತ್ತ ಚಂದ್ರರು.

अत्युत्तमानामवरे तेजोभङ्गो न विद्यते

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति काचित् सरस्वतीदृषद्वतीनद्योः मध्यप्रदेशे ब्रह्मावर्तं नाम पुण्यभूमिः यत्र परमपावनी सरस्वती ऐन्द्रीं दिशमुद्दिश्य स्यन्दति । तत्र महापराक्रमी राजर्षिः पृथुः कस्मिंश्चित् शोभने मुहूर्ते शताश्वमोधसङ्कल्पमकरोत् । एवं यज्ञार्थं दीक्षितः सः राजा विधिवत् क्रतुशतं निर्वर्तयितुमारेभे । पृथुना क्रियमाणोयं यज्ञः शक्रकृतक्रतुशतापेक्षया अतिशयितां भेजे यतः स्वयं सर्वव्यापी सर्वसमर्थः सर्वलोकगुरुः साक्षात्  भगवान् श्रीहरिरेव ऋतावस्मिन् यज्ञपतिर्बभूव ।

परं सुराधिपः शक्रः स्वकृतक्रतुशकापेक्षया अतिशयोपेतं अभिप्रेत्य भगवद्भक्तस्य पृथोः इमं यज्ञमहोत्सवं न सेहे । अमृष्यमाणः सः यज्ञस्य प्रतिघातं चकार । पृथौ अन्त्येन अश्वमेधेन हूयमाने सति स्पर्धमानः इन्द्रः तिरोहितः सन् यज्ञाश्वं अपोवाह ।

पाखण्डरूपं धृत्वा यज्ञाश्वं अपहृत्य विहायसा गच्छन्तं शक्रं वीक्ष्य तत्र भगवान् अत्रिर्महर्षिः – जहि यज्ञहनं तात महेन्द्रं विबुधाधिपम् इति पृथुपुत्रं विजिताश्वं संचोदयामास । तदाकर्ण्य अतिकृद्धः पृथुसुतः सीताकृतिं अपहृत्य गच्छन्तं रावणं गृध्रराडिव अन्वधावत् । तदा महेन्द्रः यज्ञांश्वं हित्वा स्वस्वीकृतपाखण्डरूपं विसृज्य अन्तर्हितः सन् विहायसि तत्थौ । तदा धीरः सः पृथुपुत्रः यज्ञपशुमादाय पितृयज्ञं प्रति आजगाम । तत्रोपस्थिताः परमर्षयः तस्य अद्भुतं कर्म विलक्ष्य यस्मात् त्वं इन्द्रं पराभूय यज्ञाश्वं जितवान् तस्मात् विजिचाश्वनाम्ना जगति प्रथितो भविष्यसि इति जगदुः ।

श्रीमद्भागवते चतुर्थस्कन्धे श्रूयमाणायाः अस्याः कथायाः श्रवणेन नूनं पामराणां चित्ते इन्द्रापेक्षया विजिताश्वस्य उत्तमत्वं, इन्द्रस्य अशक्तत्वं, भीरुता, युद्धे पलायनपरता इत्यादिकं भासते । परं विचारणशीलानां विदुषां चेतसि – क्व देवानां सम्राट् इन्द्रः । क्व मानवस्य पृथोः पुत्र विजिताश्वः । किं मानवः देवानपि अतिशेते । कथं वा शतक्रतोः पृथुसुतापेक्षया अवरता । किं शक्रस्यायं तेजोभङ्गः वास्तविकः भवितुं अर्हति इत्यादि शङ्काशतं चकास्ति ।

तदयं भगवान् सर्वज्ञमुनिः गरुड-स्कान्द-पुराणवचनोदाहरणेन शङ्काशतं विच्छिद्य सन्मार्गगामिनां चेतांसि विमलीचकार । तदित्थम् –

देवा शक्तास्तु मोहाय दर्शयोयुरशक्तवत् ।

ऋषीणां चैव राज्ञां च न हि ते देवतासमाः ।।

आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् ।। इति गारुडे – भाग ता.  ४.१९.१७

 यदा देवाः स्वापेक्षया अवरान् ऋष्यादीन् प्रणमन्ति तदा तेषां अन्तर्यामिणं श्रीहरिमेव प्रणमन्ति इति कारणतः तेषां किञ्चिदपि तोजोभङ्गः न भवति । यथा हि लेके जनाः स्वापेक्षया नीचयोनिजातानां पश्वादीनां नमनेपि तेजोभङ्गं नानुभवन्ति तथा उत्तमैः अवरान् प्रति नमने कृतेपि तत्र हरिमात्रोद्देश्यत्वस्य सर्वैः ज्ञातुं शक्यत्वात् तेजोभङ्गस्यावकाशो नास्ति । प्रायः समानां अवमानां यदा नमस्कारः तदा एव तेजोभङ्गस्य प्रसक्तिः । तदपि समानानां द्वेषादिसद्भावे एव तोजोभङ्गप्रसङ्गः । द्वेषाभावे तु समानामपि परस्परनमनादिकं तेजोभङ्गकारणं न भवति । उत्तमानां विषये नीचताचिन्ता महते अनर्थाय कल्पते ।

अतः अत्युत्तमानां अवरे तेजोभङ्गो न विद्यते ।

।। श्रीकृष्णार्पणमस्तु ।।