प्लव-युगादिपर्वणः शुभाशयाः

युगादिपर्वाखिलदुःखनर्म

दिशत्वखर्वं सुखशान्तिवर्गं

गान्धर्वसर्वामरतोषपर्व ।

वल्लीसुमल्लीगणफुल्लकं नः ।।१।।

सम्फुल्लमल्लीकबरीरमेशश्चूतैः सुवल्लीयुतमल्लिकाभिः ।

सपल्लवां गामपि निर्विपल्लवां प्लवो भवाब्धेर्विदधातु तुष्टाम् ।।२ ।।

कौमारारुणभास्करोदयविभासंफुल्लसत्पल्लवैः

वल्लीफुल्लसुमल्लिकाकलितसद्वातैः प्रकृत्युद्भवैः ।

सन्तापं बत निम्बबिम्बमखिलं हित्वा युगादौ नराः

सौधामोदकरम्भसम्भृतगुडैस्तुष्यन्तु सन्तः सदा ।।३।।

धूपायति सन्तापं गोपायति सज्जनान् सहितमोदान् ।

तदिदं पर्व युगादिर्विपाशयतु दुःखपङ्किले निमग्नान् ।।४।।

बन्नञ्जे संस्मरणम्

बन्नञ्जे संस्मरणम्

श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो

वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः ।

प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो

नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः

Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa.

Who was a foremost exponent of the art of discoursing, remarkably filled with creativity, compassion and care.

Who is the harbinger of pure bliss to multitude of Sishyas worldwide, like the splendid moon bringing joy to the lotuses.

ವೇದವ್ಯಾಸಾಂಘ್ರಿನಿಷ್ಠರಾದ ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಸಿದ್ಧಾಂತದಲ್ಲಿ ದಕ್ಷರು,

ಶ್ರೇಷ್ಠವೈಚಾರಿಕತೆಯನ್ನೊಳಗೊಂಡ, ಶಿಷ್ಯವಾತ್ಸಲ್ಯದಿಂದ ಕೂಡಿದ ಪ್ರವಚನ ಕಳಾ ಪ್ರಬುದ್ಧರು,

ವಿವಿಧ ಬಗೆಯ ಶಿಷ್ಯ ಕುಮುದಾವಳಿಗಳಿಗೆ ತುಂಬು ಸಂತಸವವೆಂಬ ವರವಿತ್ತ ಚಂದ್ರರು.