श्रीः
श्रीजयतीर्थगुरुभ्यो नमः

पुरा किलासीदनुपमहनुर्दनुजजयी भानुमभितोभियातः शैशव एव, पाथोधिप्लवः,भीतरावणः,दूतो हंसकुलहंसायितस्य दयितोऽदनुजानां, स्वे रतो मारुतो नाम । तस्यासीज्जनको केसरी । कञ्जलोचनाञ्जना तस्य माता । स किलैकदा नियोगाद्राघवस्य राघवीमार्गणे मार्गण इव सङ्गताङ्गुलीयकः न्ययुङ्क्त रामेण । कपिभिर्युतो गतोवाचीमपलदपां निधिम् । मार्गमध्य उदतिष्ठदचलो चलतः । कृतज्ञोऽचलः हैमोवाच- विरमस्व दान्तिन् इति पन्थानमवरुध्य । मारुतिरुवाच- न विश्रम इहाहमभियुक्तो रामस्याज्ञया मैथिलीमार्गणे तस्यावसान एव विश्रमे नान्यथा इति वचोभिराश्वास्याचलमचलसंहननो आलिङ्ग्य चार्त । गच्छतस्तस्यासीत्प्रत्यूहः । चतुरास्यस्य सिंहिकाख्या कष्टायत इव । तां स गत्वा निर्भिद्याभेद्यां तनुं न्यवर्तत ततः । स समृत्योदन्वन्तं रामकान्तां शान्तां सीतां मार्गमाण आस । स निषेव्य मूलं तरोर्निषण्णामशोकस्याधस्तादद्राक्षीत्सशोकामिव स्थिताम् । स विन्यस्य हस्ते हस्तभूषां दूतोस्मि मातर्दाशरथेरिति प्रोच्योदस्थात् । अभिज्ञानाय अवनिजया विन्यस्तां शिरोभूषां आददे । ततः स प्रणिपत्य नादमुच्चैःकृत्याध्वसदारामम् । स्रंसनोपक्रान्तोऽनन्तवीर्यः सशौण्डीर्यः कश्चिद्वानरः इत्यजिज्ञपन् रावणं दूताः । रावणोऽयौक्षीत् नाशने कीशस्य नक्तञ्चरान् । कियतापि यत्नेन नाशकन्त हनने, स्वयं प्नणष्टाः मारुताग्नौ पतित्वा । तदा रावणो मरुतो मारणे युयोजेन्द्रजितम् । स इन्द्रजित् बाणैरव्यात्सीत् । मारुतिर्न विचचालेतस्ततः । तदा तस्यासुरस्य कश्चनोपायः पुस्फोर । अथास्त्रं विधेः प्रयुज्य, प्राध्वङ्कृत्य तं, आनिनाय समया रावणम्। अस्त्रधूनने आढ्योपि , प्राक् असकृद्विधुतविधिवरः, विधेस्तमस्त्रं मानयन् प्राप रावणम् । सोऽप्राक्षि रावणेन किमर्थं ईदृशं कर्म कृतम्,कस्त्वमिति च । मारुतिराह-
हनूमन्तं विजानीहि जानकीजानिसेवकम् ।
यर्हि नो यच्छसि प्रीतिकरां रामस्य जानकीम् ।।
तर्हि नश्यसि दुष्टात्मन्पुत्रमित्रयुतो जवात् ।
अत आशु प्रदेहीमां वैदेहीं राघवप्रियाम् ।। (श्लोकः मदीयः)
कान्दिशीको रावणः तस्मै दुद्रुहिषकः क्रुद्धोऽदिशद्दहने पुच्छस्य कपेः । त अधाक्षुर्वह्निं वह्निप्रियसुतं । स सर्वतो पुरीं विदह्याऽयाद्हनूमान् । तमायातमार्चिषुः कीशाः । तत स श्रीशं राममुपेत्य निधाय शिरोभूषां हस्त इदमाह । दृष्टा कष्टायत इव (स्थिता) सीता । इत्थं बह्व्यः सेवा विधायातूतुषद्रामम् ।।
इत्थं स मारुतिवरो विविधाः सुसेवाः कृत्वा रघूत्तमवरं समतोषयद्धि ।
तुष्टो रघूत्तमवरः प्रददौ स्वमूर्तिं गायन्स किम्पुरुषखण्ड उवास नाम।। (श्लोकः मदीयः)
श्रीकृष्णार्पणमस्तु
टिप्पणी
हनुः-ज्ञानम्
पाथोधिप्लवः-पाथः जलम् । कबन्धमुदकं पाथः इत्यमरः । पाथो धीयत अस्मिन्निति पाथोधिः समुद्रः तं प्लवत इति पाथोधिप्लवः
भीतरावणः-भीतो (मुष्टिप्रदानेन त्रस्तः) रावणो येनेति भीतरावणः हनूमान्
हंसकुलहंसायितस्य– हंसः सूर्यः भानुर्हंसः सहस्रांशुः इत्यमरः तस्य यत्कुलं सूर्यकुलं तत्प्रति हंसवद्यो आचरति (आचारार्थे क्विप्) श्रीरामः, सुर्यान्वयहंसः इत्यर्थः
अदनुजाः देवाः
स्वे रतो– स्वः स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतो आसक्तः
सङ्गताङ्गुलीयकाङ्गः– सङ्गतं यदङ्गुलीयकं (RING) तदङ्गुलीयकमङ्गे शरीरे हस्ते यस्येत्यर्थः
न्ययुङ्त-नियुक्तोऽभवत् निपूर्वात् युजिर् योगे इत्यतो लङ्
अवाचीम्-दक्षिणाम्
अपलत्– पल गतौ लङ्
अपां निधिम्-समुद्रम्
उदतिष्ठत् – उत्पूर्वात् तिष्ठतेर्लङ् उत्थितम्
दान्ती– इन्द्रियनिग्रहवान्
पन्थाः – मार्गः
अवसानं-समाप्तिः
आर्त-ऋणु गतौ इत्यतो लुङ्
प्रत्यूहः-विघ्नः । विघ्नोन्तरायः प्रत्यूहः इत्यमरः
कष्टायत इव – कष्टवदाचरतीति कष्टायते न तु स्वभावतो कष्टाय क्रमणे 3.1.14 । आचारे क्विप् , वार्तिकम्-सर्वप्रातिपदिकेभ्यःविब्वा वक्तव्यः
तां स गत्वा – तां प्रविश्येति यावत्
समृत्य – सम्पूर्वात् ऋणु गतौ इत्यतो ल्यप्
उदन्वन्तं – सिन्धुं, उदन्वानुदधिः सिन्धुः इत्यमरः । उदन्वन्तं समृत्य – सिन्धुं विलङ्घ्य
तरोः मूलं निषेव्य – वृक्षसमीपं गत्वा । विटपी पादपस्तरुः इत्यमरः
विन्यस्य – संस्थाप्य
हस्तभूषाम्– अङ्गुलीयकम्
उदस्थात् – उत्पूर्वात् तिष्ठतेर्लुङ् उत्तस्थौ
अभिज्ञानाय– मया सीतैव दृष्टा इति अभिज्ञानाय ज्ञानार्थम्
अवनिजया– अवनिजा भूमिजा सीतेति यावत्, तया
शिरोभूषाम्– चूडामणिं
उच्चैःकृत्य-अव्ययम् उच्चैः कृत्वा
अध्वसत्– ध्वसु अवस्रंसने इत्यतो लुङ्
आरामः– (Garden) आरामः स्यादुपवनं इत्यमरः
स्रंसनम्-ध्वंसः
अनन्तवीर्यः-बहुवीर्यः
शौण्डीर्यम्-विक्रमः
अयौक्षीत्– युनक्तेर्लुङ्
कीशः-वानरः मर्कटो वानरः कीशः इत्यमरः
नक्तञ्चराः – राक्षसाः
अव्यात्सीत्-व्यध ताडने इत्यतो लुङ् अताडयत्
पुस्फोर– स्फुर सञ्चलने इत्यतो लिट्
समया रावणम् – अभितः परितः समया निकषा हा प्रतियोगेपि इत्यतो द्वितीया । रावणस्य समीपं इति यावत्
धूननम्– कम्पनं नाशनमित्यर्थः । ल्युट् च 3.3.115 इत्यतो ल्युट्
आढ्यः-समर्थः
असकृत्– बहुवारम् अभीक्ष्णमसकृत्समाः इत्यमरः
विधुतविधिवरः- विधुतः कम्पितो नाशितो उल्लङ्घित इत्यावत् । विधिवरः ब्रह्मणो वरो येनासौ हनूमानिति यावत् । वि-धुञ् कम्पने इत्यतो भावे क्तः । नपुंसके भावे क्तः 3.3.114 ।
जानिः – पत्नी । जानकी एव जानिः पत्नी यस्य सः जानकीजानिः रामः । जाया शब्दस्य बहुव्रीहिसमासान्ते, जायाया निङ् 5.4.134 इत्यतो निङ्
जवात् – शीघ्रम्
कान्दिशीकः – भीतः कान्दिशीको भयाद्रुतः इत्यमरः
तस्मै दुद्रुहिषकः– क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः 1.4.37 इत्यतश्चतुर्थी । तस्मै हनूमते द्रोहङ्कर्तुकामः द्रोहितुं इच्छास्यास्तीति दुद्रुहिषकः, स्वार्थे कः
अधाक्षुः– दह भस्मीकरणे इत्यतो लुङ्
वह्निप्रियसुतः– वह्निप्रियो वायुः तत्सुतो हनूमान्
आर्चिषुः– ऋच स्तुतौ इत्यतो लुङ्
दृष्टा कष्टायत इव (स्थिता) सीता– कष्टमनुभूयमानेव स्थितेव सीता दृष्टा, मयेति शेषः
अतूतुषत् – तुष्यतेर्णिजन्ताल्लुङ्
मूर्तिम् – (देहम्) कायो देहः क्लीब पुंसो स्त्रियां मूर्तिस्तनुस्ततनूः इत्यमरः