विदुरनीतिः

।। श्रीः ।।

श्रीजयतीर्थगुरुभ्यो नमः

भारतं भारुचं भीरुभूरुहाघविघतकम् ।

भेदकं संशयस्यातिबोधकं नौमि सच्चिताम् ।।

विदितचरमेव समेषां यत् महत्वाद्भारवत्वाच्च महाभारतमुच्यते इति । महाभारतमितिहासः । वेदवेद्यप्रणीतमिदं पञ्चमवेदेन परिगण्यते । अदोऽष्टादशपर्वयुतम् । अष्टादशपर्वयुतोप्यष्टापद इव सुवर्णयुतो महतीं प्रतिष्ठामाटेकते । इतिहासेऽमुके बहवः प्रमुखाः भागाः भवन्ति । यथा- गीता विष्णोर्नामसहस्रं विरोटोद्योपर्वणी इत्यादयः । तेषु भागेषु विदुरनीतिरप्यन्यतमा । नयतेः क्तिनि परे निष्पन्नः नीतिशब्दः, मार्गदर्शनमित्यर्थः । विदेः कुरचि परे निष्पन्नः विदुरशब्दः, वेदनशीलः इत्यर्थः । विद्यारतेर्विदुरो नाम तस्य इति निर्णयोक्त्या तस्य विद्यारतेः विदुरस्य या नीतिः सैव विदुरनीतिः इत्याभण्यते । धृतराष्ट्रो धृतराष्ट्रः यदा सञ्जयं सम्प्रेष्यं सम्प्रेष्य पाण्डवान् प्रति, तस्यागमनोत्तरं पाण्डवेङ्गितमविजानमानः व्याकुलीभूतः निर्निद्रः विदुरं शरणं आपेदे । ततः स उपादिदेश विदुरः । सैव विदुरनीतिः । तत्रादौ पठ्यते । –

अभियुक्तं बलवता दुर्बलं हीनसाधनं ।

ह्रतस्वं कामिनं चोरमाविशन्ति प्रजागराः ।। महा,उद्योगपर्व,प्रजागरपर्व,15 ।।

ये ह्यभियुक्ताः प्रतिस्थिताः बलवद्भिः ये च दुर्बलाः साधनहीनाश्च तथा अपहृतश्रियः ये च कामुकाः चाराश्च तैः रात्रिर्निर्निद्रया ह्रियते । अदश्चाद्यं पद्यं विदुरनीतेः । अधुना विदुरो यमुपदिशति स ह्येतानि पद्योक्तविशेषणानि सर्वाण्यर्हति । यथा – धृतराष्ट्रः – बलवताभियुक्तः पाण्डवाभियुक्तः दुर्बलः पाण्डवसमानबलरहितः साधनहीनः हृतस्वः हृतमानः कामी दुर्योधनपरमविश्वासी चोरः परराज्यचोरः अतोऽधुना जागर्ति क्षपायाम् । अनेनैतद्विज्ञायते नैवं जनैः सम्भूयेत । बलवदभियुक्तो न स्यात् बलमोजो ज्ञानबलं च ज्ञानबलैः ज्ञानवृद्धैः येऽभियुक्ताः ते प्रजाग्रति । इत्थमियं नीतिः सर्वतोमुखतयाऽध्वदर्शिका भवति । अन्यदप्युदाहरणमभिलक्षयामहे ।

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।

पराक्रमाश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। महा,उद्योगपर्व,प्रजागरपर्व,106

श्लोकेऽस्मिन् पुरुषलक्षणं विशिनष्टि अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा मेधा कौल्यं साधुकुलोत्पन्नता दमः इन्द्रियनिग्रहः श्रुतं अधीतिः पराक्रमः धैर्यम् अबहुभाषिता स्वल्पभाषिता यथाशक्ति दानं शक्तिमनतिक्रम्य दानशीलता कृतज्ञता कृतार्थता एत अष्टौ पुरुषं द्योतयन्ति । एवमेषा नीतिः समेषामुपकर्त्री ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

भारुचम्– भाः ज्ञानं रोचयतीति दीपयति भारुक् अन्येभ्योपि दृश्यते इति क्विप्

भीरुभूरुहाघविघातकम्– भीरवः ये भूरुहाः जनाः (भुवि रोहन्ते रुह बीजजन्मनि प्रादुर्भावे च) तेषामघविघातकम् पापनाशकम्, भारतम्

सच्चिताम्– सती चिद्येषामिति सच्चितस्तेषाम् साधूनाम्

अदः– अदसः प्रथमा , इदं इत्यर्थः

अष्टापद इव सुवर्णयुतः– अष्टापदं सुवर्णम् । अष्चसु लोहेषु पदं प्रतिष्ठा इति अष्टापदम् तद्वत् सुवर्णयुतः सु शोभनवर्णैः पदैः युतम् भारतम्, सु शोभनवर्णेन (color) युतं सुवर्णम्

आटेकते– आङो टेकृ गतौ इत्यतो लट् आवहति इति भावः

अमुके – अस्मिन्

नीतिःस्त्रियां क्तिन् 3.3.94

विदुरःविदिभिदिच्छिदेः कुरच् 3.2.162

निर्णयोक्त्या– महाभारततात्पर्यनिर्णयोक्त्या

आभण्यतेभण शब्दे इत्यतो यकि निष्पन्नं रूपम्

धृतराष्ट्रः– धृतं राष्ट्रं देशः येनेति भावः । राष्ट्रं तु विषयः सोपि युक्तो ग्रामैः शताधितकैः इति मेदिनी

सम्प्रेष्यम्सम्पूर्वात् ईष उञ्छे इत्यतो ऋहलोर्ण्यत् 3.1.124 इति ण्यत् , दूतं इत्यर्थः ।

सम्प्रेष्यसम्पूर्वात् प्रेषृ गतौ इत्यतो, समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7.1.137 इति ल्यप्

इङ्गितम्-अभिप्रायः मनोभावः इगि गतौ इत्यतो नपुंसके भावे क्तः इति क्तः

जागर्तिजागृ निद्राक्षये इत्यतो लट्

नैवं जनैः सम्भूयेत – जनैः नैवं भवितव्यम् । सम्पूर्वात् भवतेर्यकि निष्पन्नं रूपम्

प्रजाग्रति – प्रपूर्वात् जागृ निद्राक्षये इत्यतो लड्बहुवचनम्

अध्वदर्शिका – मार्गदर्शिका

अभिलक्षयामहे– अभिपूर्वात् लक्ष दर्शनाङ्कयोः

बहुभाषिता – Chatterbox

Join the Conversation

1 Comment

  1. My basic Sanskrit learnt in school many years ago is getting revived after reading गीर्वाण तरङ्गिणी, along with wealth of knowledge.

    Liked by 1 person

Leave a comment