विदुलोपन्यासझरी… 1

श्रीजयतीर्थगुरुभ्यो नमः

श्रीरघूत्तमतीर्थगुरुभ्यो नमः

श्रीसत्यप्रमोदतीर्थगुरुभ्यो नमः

उपक्रमः

अवातंसदिमं भरतवर्षं पुरा अशेषसांयुगीनभीमार्जुनभ्राता पादपीठन्यस्तसमस्तमही-शासनभागधेयकिरीटः अरिप्रापितपञ्चत्वः मदोत्कटरभसगामी प्रजाविशङ्कटसङ्कटसातिः धृतमहाहेतिः युधिष्ठिराभि-धानश्चक्रवर्ती । स च विधिभ्रुकुटिपटलविन्यासेन कैतव-पराभूतनिखिलधनकनकः प्रतस्थे प्रडीनोड्डीनसण्डीनसङ्कुलं स्वप्रविष्टत्वादनाकुलं वनकुलम् । कन्दमूलादिसमाकुलेऽपि कानने राकाननविकासकतुल्यो राजा भास्करा-त्ताक्षयभाजनेन संततर्प ब्रह्मबन्धुपारिकाङ्क्षिणः । अथ च चरितसकलाङ्गपावनतीर्थक्षेत्रः एकहायनमुवास सयवीयो विराटभवने वेषान्तरभस्मलीनः । अथ च समाप्ताज्ञातवासः यवीयैर्विजित-त्रिगर्तकौरवः स्वानुजात्मजविराटात्मजोत्तरापाणिग्रहणं कारयित्वा सम्प्रा-प्ताच्युतदर्शन अवात्सीदुपप्लाव्यपदे नगरे । अथ च भगवान् कृष्णः युधिष्ठिरहितचिकीर्षुः धर्मं रिरक्षयिषुः सन्धानेन वञ्चयितुमरीन् कुरून् प्रास्थत् । तत्र दौत्यैन वञ्चयित्वारीन् सकलजगतीविभवप्रभवविपत्तिकरमात्मानमपि बन्धितुमुत्सुकान् धूर्तान् स्वविश्वरूपेण मोहयित्वा तिरस्कृतभीष्मद्रोणदुर्योधनहार्घोपधः उज्झितबहुधनं कौरवधार्मिकविदुरगृहं जगाम । तत्र संवीक्ष्य कुन्तीं युधिष्ठिरसन्देशं भवत्या किं दीयत इत्यप्राक्षीत् । तदा बभाषे कुन्ती वाचम् ।

“हे केशव, त्वमिमां वाचं कुरु युधिष्ठिरकर्णपुटसङ्क्लिन्नम् । ‘हे युधिष्ठिर त्वया संस्थातव्यः धर्मः अन्तं प्राप्तुकामोऽस्ति । हे पुत्रक वृथा मा जहिहि कर्तव्यं धर्मम् । यथा मन्दत्वावगूढमनसः अविवेकावृतस्य श्रोत्रियस्य स्वान्तं वेदवाक्यानुवाकैर्हीयते एवं त्वदीया मतिरपि तुच्छधर्मे आसक्ता वस्तुतो महीभुग्भिराचरणीयं धर्मं विस्मरन्ती अस्ति । विश्वसृट् अस्राक्षीत् भूभुजान् स्वबाहुभ्यो बाहुना जीवितुम् । ते प्रजाः पालयितुं नृशंसकर्माणि कर्तुं च सृष्टाः । विषयेऽस्मिन् पुरा मया गुरुभिरुपन्यस्तो वृत्तान्त एकः स्मृतिपथे विहरति ।

पुरा सकलजगद्वसुरक्षको गुह्यकेश्वरः मुचुकुन्दाय प्रादादिमां क्षपाम् । स च न स्वीचकार । स अभाणीत् ‘अहमुपबुभुक्षामि स्वबाहुवीर्यार्जिताम्” इति । आकर्ण्येदं धीरं वचः व्यस्मेष्ट धनदः । ततश्च क्षत्रधर्ममनुव्रतः स्वभुजवीर्येणैव महीमिमां स्वहस्तन्यस्तां व्यधत्त ।

हे युधिष्ठिर, यं धर्मं राज्ञा गुप्ताः प्रजाः चरन्ति तस्य धर्मस्य चतुर्थमंशं विन्दति राजा । धर्मः साङ्ग आचरितो राज्ञा अमृतान्धःस्वभावप्रदो भवति । आचरिते ह्यधर्मे निरयगतरक्तसि-क्तद्वारातिथिर्भवति राजा । राजप्रयुक्ता दण्डनीतिः चातुर्वर्ण्यं नियच्छति । अपिच अधर्मपङ्किलानङ्कितान् विधत्ते । यदा राजा अधिगतसकलदण्डनीतिर्महीभुजो शास्ति दण्डनीतं तदानीमेव सकलजगतीप्रमोद-सम्भारप्रह्वीभूतजनसम्मर्दावतंसितः कृतयुगो भवति । “कालो वा कारणं राज्ञः राजा वा कालकारणम् । इति ते संशयो मा भूद्राजा कालस्य कारणम् ।।”(महा.उद्यो.१३१.१८) राजैव कृतयुगस्रष्टा स एव त्रेताया द्वारस्याथवा कलियुगस्य । यदि राजा धर्माचरणचणं कृतं सृजति स त्रिदिवगसुधापान-प्रमोदसम्भृतोऽश्नात्यन्तं स्वर्गम् । त्रेतायाः करणान्नाश्नोति तावन्तं सुखम् । द्वापरस्य च निर्माणात् एकमेवात्ति स्वर्गफलम् । कलेः सर्जनात् प्रभूतं पापमश्नाति । ततश्च शाश्वतीः समाः वसति नरके । राजदोषेण जगत् स्पृश्यते । जगद्दोषेण राजापि स्पृश्यते । हे पाण्डुतनय पितृपैतामहोचितान् राजधर्मानवेक्षस्व, त्वं यत्र स्थातुमिच्छसि तन्नास्माकं पितृपैतामहोचितं कार्यम् । वैक्लव्यसंस्पृष्टो वा अभिघातिषु आनृशंस्ये व्यवस्थितो वा कोऽपि राजा प्रजापालनसम्भूतं फलमलप्सीत् । त्वमिदानीं त्वन्मेधया यथा चरसि तामाशिषं न पाण्डुर्नचाहं नवा पितामहः पूर्वं ते प्रायुञ्ज्महि । यज्ञो दानं तपः शौचं प्रजा सन्तानं माहात्म्यं बलमोजश्च मया आशंसितम् । हे कुलीन कुलीनाः तदुचितां वृत्तिमनाचरन्ति ते नपण्डिताः । यत्र दानपतिं शूराः क्षुधिताः पृथिवीचराः । प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ।।(महा.उद्यो.१३१.३०) प्रतिगृह्णीयादभिषिक्तो धार्मिको राजा प्रजाः दानबलसामादिभिः । ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् । वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ।। क्षित्रियत्वादेव तव भैक्षं विप्रतिषिद्धम् । कृषिरपि नोपपद्यते । किन्तु क्षत्रियस्त्वं तद्बाहुबलैकजीवातून् पौरान् कण्टकेन त्राता असि । हे महाबाहो निमग्नं पित्र्यमंशं सामादिभिरुपायैः पुनरुद्धर । इतो दुःखतरं किं नु यदहं हीनबान्धवा । परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दनम् ।

युध्यस्व राजधर्मेण मा निमज्जेः पितामहान् ।

मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ।।

कुन्ती । महाभारतम् । उद्योगपर्व । भगवद्यानपर्व १३१.३६

विदुलावृत्तान्तः

अत्रास्मिन्नेव विषये कथयन्ति सूरयो कथां विदुला-सृञ्जयसंवादांसलाम् । पुरा प्रावातंसीत् इमं भरतवर्षं कुलीना सकलाशाप्रसृतनिजाच्छलकीर्तिः दीर्घदर्शिनी दुष्टेषु मन्युमती बहुश्रुतराजविद्यातत्वा सम्यज्ज्ञाना विदुला नाम साध्वी सीमन्तिनी । तस्या औरस्यो अजनिष्ट सृञ्जयाभिधेयः । अथ च सिन्धुदेशसिन्धुपराभूतमत एव दीनचेतस्तं शयानमनन्दनं द्विषतां हर्षवर्धनं पुत्रं जगर्हे विदुला । अरे रे कुनन्दन द्विषद्धृदयप्रमोदसम्भारभरणकारिन् न मया त्वं न च पित्रा जातः क्वाभ्यागतो ह्यसि । निर्मन्युः क्लीबसमः यावज्जीवं निराशोऽसि । कल्याणाय वह धुरम् । न जातु आत्मानमवमन्यस्व किञ्च अल्पैरेव वस्तुभिस्तृप्त्या मा जीवनं व्यथापय । मनः कल्याणविषयविषयं विधाय भीतिं प्रतिसंहर ।

बन्नञ्जे संस्मरणम्

बन्नञ्जे संस्मरणम्

श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो

वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः ।

प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो

नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः

Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa.

Who was a foremost exponent of the art of discoursing, remarkably filled with creativity, compassion and care.

Who is the harbinger of pure bliss to multitude of Sishyas worldwide, like the splendid moon bringing joy to the lotuses.

ವೇದವ್ಯಾಸಾಂಘ್ರಿನಿಷ್ಠರಾದ ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಸಿದ್ಧಾಂತದಲ್ಲಿ ದಕ್ಷರು,

ಶ್ರೇಷ್ಠವೈಚಾರಿಕತೆಯನ್ನೊಳಗೊಂಡ, ಶಿಷ್ಯವಾತ್ಸಲ್ಯದಿಂದ ಕೂಡಿದ ಪ್ರವಚನ ಕಳಾ ಪ್ರಬುದ್ಧರು,

ವಿವಿಧ ಬಗೆಯ ಶಿಷ್ಯ ಕುಮುದಾವಳಿಗಳಿಗೆ ತುಂಬು ಸಂತಸವವೆಂಬ ವರವಿತ್ತ ಚಂದ್ರರು.