कृष्णाष्टमीपर्वणः शुभाशयाः

श्रीजयतीर्थगुरुभ्यो नमः

The one who is adorned with extra ordinary charms, the one who is embellished by the tint of the black cloud, the one who has the burnish of lightning, the one who is extolled by Lord Brahma and other celestials, the one who outshines the glow of the moon. By his birth, the Gokulam became the house of sunshine. गोकुलं गोकुलं बभूव । Let such Lord Sri Krishna grant us perpetual fortune.

तत्त्वसङ्खानम् – परिचयात्मकं लेखनम्

अभ्रमं भङ्गरहितं अजडं विमलं सदा। आन्नंदतीर्थमतलं भजे तापत्रयात्मकम्।।

ननु भुवि भारते वशीकृतसरस्वत्यः अधीतिबोधाचरणप्रचारणाः स्वशास्त्रप्रणेतारः स्वशास्त्रं प्रवर्तयन्तः आसन् इह भारते दर्शनानि षडेव वर्तन्ते प्रधानानि –

काणादस्याक्षपादस्य व्यासस्य कपिलस्य च।

पातञ्जलेर्जैमिनिश्च दर्शनानि षडेव हि।।

इति वचनात् काणादः वैशेषिकदर्शनप्रवर्तकः, अक्षपादः न्यायदर्शनप्रवर्तकः, वेदव्यासः वेदान्तदर्शनप्रवर्तकः, कपिलः साङ्ख्यदर्शनप्रवर्तकः, पतञ्जलिः योगदर्शनप्रवर्तकः जैमिनिः मीमांसादर्शनप्रवर्तकः इति

तत्र किं नाम दर्शनं इति प्रश्नः घटते दर्शनमित्यस्य दृश्यते (ज्ञायते) (आत्मा) अनेन इति दर्शनम् इदं दर्शनमेव परमात्मानं ज्ञातुं दीपशिखा पदार्थजातमिव सहकरोति प्रायः सर्वेपि दार्शनिका अलं तत्वज्ञानमेव मोक्षं प्राप्तुं उपकरणं इति मन्यन्ते

अज्ञानादिह संसारः ज्ञानान्मोक्ष इतीर्यते।

अखिलैः तन्त्रिकैः तस्मात् तत्वज्ञानमिहादिदम्।

इति वेदान्तमतरीत्या तत्वज्ञानं निश्श्रेयसः उपकरणं भवति अस्मिन् वेदान्तदर्शने द्वैतमतं अन्यतरं भासते अस्य प्रवर्तकाः श्रीमदानन्दतीर्थभगवत्पादाचार्याःभवन्ति परकारुणिकाः ते अस्मद्धिताय परतत्त्वं भगवन्तं कैः दृष्टिकोनैः पश्यामश्चेद् वयं मुक्तिं प्राप्नुमः इति बोधनाय तत्वसङ्खानं व्यरचयन् साम्प्रतमहं अस्य ग्रन्थस्य उपोद्घातनं चिकीर्षामि।।

इदं तत्वसङ्ख्यानं मध्वाचार्यकृतेषु दशप्रकरणेषु एकं विद्यते प्रकरणग्रन्थो नाम यो ग्रन्थः दर्शनानां केचन विशिष्टविषयान् परिशीलयति सः प्रकरणग्रन्थः इति अभिधीयते दशप्रकरणाानि भवन्ति-

  1. प्रमाणलक्षणम्
  2. कथालक्षणम्
  3. मायावादखण्डनम्
  4. प्रपञ्चमिथ्यात्वानुमानखण्डनम्
  5. उपाधिखण्डनम्
  6. कर्मनिर्णयः
  7. तत्वसङ्ख्यानम्
  8. तत्वविवेकः
  9. तत्वेद्योतः
  10. विष्णुतत्वनिर्णयः इति।।

तत्वसङ्ख्यानम् विष्णुसर्वोत्तमत्वं ध्रुवं स्थापयति अयम् एकादशश्लोकात्मकः ग्रन्थः अयं तत्वानां सङ्ख्यानं (विस्तारं) करोतीति अस्य अन्वर्थनाम

किं नाम तत्त्वं इत्यस्मिन् ग्रन्थे द्वैतद्युमणयः आचार्याः प्रत्यपीपदन् – यदनारोपितं तद् तत्वं इत् अभिधीयते इति प्रमितिविषयः तत्त्वं इत्यर्थः । उदाहरणार्थं- विष्णुः प्रमाणभूतैः शास्त्रपुराणादिभिः विज्ञायते इति प्रमितिविषयत्वात् तत्त्वं भवति यदि वयं रज्जुं दृष्ट्वा सर्पः इति आरोपयामः सः सर्पः तत्त्वं न भवति

तत्वानां विभागः-

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वं इष्यते।

स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधतरत्।। इति

तत्वं द्विधं भवति-

  1. स्वतन्त्रं तत्वम्। अनधीनः,पराननेक्षः केवलं भगवान् विष्णुः स्वतन्त्रतत्वम्
  2. अस्वतन्त्रं तत्वम्। यद् स्वतन्त्रतत्वं अवलम्ब्य वर्तते, ज्ञान् प्राप्नोति तथा कर्माणि करोति तत् अस्वतन्त्रतत्वम्
  • अस्वतन्त्रतत्वं द्विविधम्-
    • भावः। प्रथमप्रतीतौ यः अस्ति इति प्रतीयते सः भावः।।
    • अभावः। प्रथमप्रतीतौ यः नास्ति इति प्रतीयते सः अभावः।।

  • भावः द्विधः-
    • चेतनम्­­ यद् विषयान् विषयीकरोति तद् चेतनम्। जीवाः।।
    • अचेतनम् – यद् विषयान् विषयीकर्तुं अशक्तं तद् अचेतनम् जडाः।।
  • चेतनम् द्विधम् –
    • दुःखस्पृष्टाः – येषां दुःखं वर्तते ते दुःखसंस्पृष्टाः यथा- मुक्तियोग्याः1 तथा मुक्ति-अयोग्याः2 इति।।
    • दुःखास्पृष्टाः – कदापि दुःखासम्बद्धं दुःखास्पृष्टं यथा रमा सा एका एव
  • अचेतनम् त्रिविधम्-
    • नित्यम् – यद् आद्यन्तशून्यम् तद् नित्यम् यथा- वेदाः, वर्णाः,अव्याकृत-आकाशः।।
    • अनित्यम् – यद् आद्यन्तशून्यम् न वर्तते तद् अनित्यम् यथा- संस्सृष्टाः3 च असंस्सृष्टाः4।।
    • नित्यानित्यम् – यन्न सर्वदा निर्विकारं न अपि अनित्यम् तद् नित्यानित्यम्। यथा- कालः, प्रकृतिः, पुराणानि।।
  • अभावः त्रिविधः – “प्राक्प्रध्वंससदात्वेन त्रिविधोsभाव इष्यते”।।
    • प्रागभावः – वस्तुनः उत्पत्तेः पूर्वं यः अभावः सः प्रागभावः।।
    • प्रध्वंसाभावः – वस्तुनः नाशानन्तरं यः अभावः सः प्रध्वंसाभावः।।
    • सदाभावः – यस्य सर्वदा त्रैकालिक-अभावः विद्यते सः सदाभावः।। यथा – गगनारविन्दम् ,शशविषाणः।।
    • अन्योन्याभावः न अङ्गीक्रियते कुतः इति चेत् सः धर्मिस्वरूपमेव।।

ग्रन्थवैशिष्ट्यम् 

  • केवलं एकादशश्लोकेनैव समग्रतत्वानां चिन्तनम्।।
  • सरलतया तत्वानां विभागः।।
  • अभावस्य त्रैविध्यं, अन्यमतापेक्षया लाघवम्।।
  • जगतः सत्यत्व-पञ्चभेदात्मकत्वप्रतिपादनम्।।

ग्रन्थस्य उपसंहारः

मुमुक्षुणा खलु भगवान् जगतः सृष्टि-स्थिति-संहार-नियमन-ज्ञान अज्ञान-बन्ध-मोक्षाणां प्रदायकः इति अवश्यमवगन्तव्यः तथा जगदपि अनेकभेदभिन्नं इति अमृषा विज्ञेयं अस्मादेव मोक्षः इति।।

यः एतत्परतन्त्रं त सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारात् मुच्यते हि सदा ।।

टिप्पणीः –

  1. मुक्तियोग्याः – देवाः ऋषयः पितरः चक्रवर्तिनः नराः
  2. मुक्ति-अयोग्याः – राक्षसाः पिशाचाः दैत्याः मर्त्याधमाः
  3. संस्सृष्टम् – ब्रह्माण्डम्
  4. असंस्सृष्टानि – महत्तत्वाहंकारबुद्धिमनोदशेन्द्रियतन्मात्रभूतानि

।।श्रीकृष्णार्पणमस्तु।।

कविकुलचूडामणिः माघः

।।श्रीः।।

निश्चप्रचं यत् सुमधुरसरसभरितगीर्वाणवाण्यां संस्कृतभाषायां नानाविधविकटकाव्यानि राराज्यन्ते इति। तानि काव्यानि जनमनोविकासाय विद्यन्ते। तेषां काव्यानां समुद्रायमानेषु साहित्यक्षेत्रेषु काव्यानि रत्नायमानानि भवन्ति। यदि एतानि काव्यानि रत्नायमानानि तदा तेषां कर्तारः रत्नप्रकाशा इव दरीदृश्यन्ते । तेषां कवीनां पाण्डित्यपदलालित्ये तेषु काव्येषु प्रतिसर्गं प्रतिपादं दोदुह्येते च प्रकटीकुरुतः। एतानि काव्यानि मिथः संस्पर्धन्त एव भान्ति । कवीनां शिखिस्वरैः रसिकानां मनांसि आकर्ष्यन्ते। अधुना अहं कविकुलमुष्टिंधमस्य कविचूडामणेः महाकविमाघस्य विषये निरूपयितुमुत्सहे।।

एषः माघः गुजराते श्रीमालानगरे अजनि। अस्य पिता दत्तक इति ।अस्य पितामहः सुप्रभवदेवः कस्मिंश्चित् राज्ये धर्मसचिवः आसीत्। बाल्यादेव माघस्य विद्या सर्वदा रसनाग्रनर्तकी आसीत्। अस्य माघस्य मेर्वाकृतिः ग्रन्थो नाम शिशुपालवधम् इति । अस्मिन् काव्ये कवेः प्रतिभाशब्दज्ञानकवित्वानि स्फुटं विज्ञायन्ते। अस्मात् कारणात् राजशेखरः वदति- माघेनेव च माघेन कस्य कम्पो न जायते। माघकाव्याख्ये सूर्ये उदयति सति अन्येषां कवीनां प्रकाशः मन्दो बभूव इति।अस्मिन् चातुर्यैकाकृतिपाण्डित्यगर्भितग्रन्थे शिशुपालवधे विंशतिसर्गाः सन्ति । १६५० श्लोकाः विद्यन्ते। इदं काव्यं बृहत्त्रय्यां अन्तर्भवति।अस्य काव्यस्य नायकः भगवान् श्रीकृष्णः । प्रतिनायकः शिशुपालः भवति।अस्याः कथायाः आधारग्रन्थौ भागवतमहाभारते विद्येते । एकः कविः वदति मुरारिपदचिन्ता चेत्तदा माघे रतिं कुरु। मुरारिपदचिन्ता चेत्तदा माsघे(पापे) रतिं कुरु।। उद्भटः भणति- उपमा कालिदासस्य भारवेः अर्थगौरवं दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।। सद्यःमाघे सन्ति त्रयो गुणाः इत्यस्मिन् विषये पश्यामः।।

प्रथमं तु माघस्य उपमाकौशलं सदृष्टांतं पश्यामः।

दधानमम्बोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।

निपाकपिङ्गास्तुहिनस्थलीरुहो धराधरारेन्द्रं व्रततीततीरिव ।।

असमिन् श्लोके कविः उपकृष्णं आगतं नारदमुनिं सिंहसंहननं उत्तमरीत्या वर्णयति । अत्र यथा सतुषारः हिमालयः सूर्यकान्तिपिङ्गलं लतासमूहं भृत्वा यथा इन्धते तथा हिमालयतुल्यः नारदः सूर्यकान्तिपिङ्गलेव तत्प्ताः शुशुभे इति चारुणा कलयति ।

इदानीं माघस्य अर्थगौरवविषये तनोमि

अपशङ्कमङ्कपरिवर्तनोचिताश्र्चताः पुरः पतिमुपैतुमात्मजाः।

अनुरोदतीव करुणेन पत्त्रिणां विरुतेन वत्सलतयैष निम्नगाः ।।4.46।।

अत्र कविः प्रकृतिसौन्दर्यं चातुर्येण कथं अयावीत् इति ज्ञातुं शक्यते । अमुत्र कविः रैवतपर्वतं परितः नद्याः तत्रस्थपतत्रिणां वर्णनं इत्थं कुरुते- यथा आत्मजा कन्या पितरं त्यक्तवा पतिं प्राप्नोति तदा पिता वात्सल्येन रोदिति तथैव तात इव रैवतपर्वतः तस्मात् उत्पन्नाः पुत्रीयन्ते नद्याः पत्यमाने समद्रे प्रापणसमये वात्सल्येन पूरितः रैवतः पक्षिकूजनात् अनुरोदितीव मन्यामहे। इति सम्यग् वर्णयति कविः।।

नूनं कवेः पदलालित्यविषये अवलोकयामः-

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिः (न)समुन्नमद्भिः।

वनं बबाधे विषपावकोत्था विपन्नगानां (अ)विपन्नगानाम्।।4.15।।

पुनः रैवतपर्वतं वर्णयति विरोधाभासालङ्कारेण कविः।

रैवतपर्वतस्य उपरिस्थमेघावलयेन पतिताः वर्षाः वृक्षालिङ्गितात् सर्पविषाग्नेः नगं रक्षयन्ति। समुन्नमद्भिः नसमुन्नमद्भिः तथा विपन्नगानां अविपन्नगानाम् द्वयोः स्थलयोः विरोधः भासते तदर्थं अयं विरोधाभासालङ्कारः इत्युच्यते।। अत्र कवेः ललितं पदलालित्यं ज्ञायते।।

आभिः रीतीभिः माघस्य त्रैगुणकौशलस्य विषये न कापि विचिकित्सालेशः इति मन्ये। नवसर्गगते माघे नव शब्दो न विद्यते। इत्युक्तदिशा माघकाव्यपठनेन नूतनशब्दाः अज्ञाताः न विद्यन्ते इति। तादृश परिवृढपाण्डित्यभरितं ग्रन्थं सर्वैः अपि अवलोकनीयतरं अस्ति। अधुना सुलभबोधाय मल्लिनाथप्रणीता सर्वङ्कशा व्याख्योपेतं मणिप्रभा इति  व्याख्योपेतं च शोभते।।

।श्रीकृष्णार्पणमस्तु।

टिप्पणीः-

  1. दोदुह्येत= दिह उपचये इत्यस्मात् धातोः यङ्लुङ्गन्तं रूपम्।।
  2. शिखिस्वरैः= शिखी= मयूरः। शिखिनः स्वराः इव स्वराः शिखिस्वराः। तैः शिखिस्वरैः।।मधुरस्वरैः इति ज्ञेयम्।।
  3. कविकुलमुष्टिंधमस्य= मुष्टिना धमति इति मुष्टिंधमः। नाडीमुष्ट्योश्च इति सूत्रेण नाडी मुष्टि इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति। तिरस्करोति इत्यर्थः।।
  4. बृहत्त्रय्यां= नैषधीयचरितम् , शिशुपालवधम् , किरातार्जुनीयम् ।।
  5. सिंहसंहननं= वराङ्गरूपोपेतो यः सिंहसंहननो हि सः इत्यमरः।।
  6. तत्प्ताः= तस्य प्ताः (जटा) तत्प्ताःऋषीणां प्ता जटा सटा इति हलः
  7. अयावीत्= यु मिश्रणे लुङ् ।।
  8. विरोधाभासालङ्कारः= आभसत्वे विरोधस्य विरोधाभास इष्यते ।विनापि तन्वि हारेण वक्षोजौ तव हारिणौ । इति कुवलयानन्दे ।

महागणितज्ञः आर्यभटः

।।श्रीजयतीर्थगुरुभ्यो नमः।।

रहेू जजपदूो

सिद्धान्तपञ्चकविधावपि दृग्विरुद्धं मौढ्योपरागमुखखेचरचारक्लृप्तौ। सूर्यस्वयं कुसुमपुर्यभवत् कलौ तु भूगोलवित् कुलप आर्यभटाभिधानः।।

निश्चप्रचं एव यत् भारते विविधशास्त्राधीतिबोधाचरणप्रचारणाः आसन् । तत्र बहवो विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः स्वगोभिः शास्त्रिणः प्रौढताभरान् ग्रन्थान् अभ्यधुः। भास्कराचार्यः पाणिनिः वराहमिहिरः इत्यादयः महामेधाविनः स्वकृतग्रन्थप्रवालैः भारतदेशम् अह्वरन्त । अत्र अतीव प्राचीनतमं शास्त्रं तु गणितशास्त्रमेव । गणितशास्त्रक्षेत्रे भास्कराचार्यादयः तेषां प्रवरबुद्धिसमृद्ध्या भारतदेशं अछर्दयन् । लीलावत्यां भास्कराचार्यः श्लोकरूपेणैव अतिरमणीयतया वर्तुलस्य कोष्ठागारं आह –

वृत्तक्षेत्रे परिधिगुणितं व्यासपादं फलं तत्

क्षुण्णं वेदैरुपरि परितः कन्दुकस्यैव जालम्

गोलस्येव तदपि च फलं पृष्ठजं व्यासनिघ्नं

षड्भिर्भक्तं भवति नियतं गोलगर्भं घनाख्यम् ।।

इति शीलिनीवृत्ते लिखितमिमं श्लोकमवलोक्य आधुनिकगणितज्ञाः, कथमेतावत्सुन्दरतया तथा वादरहिततया अतीव गहनविषयं न्यरूरुपन्निति मूकविस्मिताः बभूवुः । अनया रीत्या अखिलशास्त्रेषु अग्रगण्यः तिष्ठति भारतदेशः । साम्प्रतं प्रथमगणितज्योतिषज्ञः यः भारतस्य कीर्तिं ववृधे तथा गणितशास्त्रे दिग्गजवत् भ्राजते तादृश-आर्यभटस्य विषये अस्मिन् लेखे प्रस्तूयते।।

आर्यभटः महागणितज्ञः ज्योतिज्ञः आसीत्। सः क्रिस्तोपूर्वः ४७६ तमे वर्षे कुसुमपुर्यां प्रादुर्भूताः । अद्य लभ्यमानेषु ज्योतिर्गणितशास्त्रग्रन्थेषु आर्यभटस्य ग्रन्थाः एव अतिपुरातनाः । आर्यभटरचितस्य ज्योतिश्शास्त्रग्रन्थस्य आर्यभटीयं इत्येव प्रसिद्धम् । बहुभिः ग्रन्थैः प्रतिपादनीयस्य अतिविस्तृतस्य विषयस्य सूत्रैः इव संक्षिप्य प्रतिपादने आर्यभटस्य महद्वैशिष्ट्यम् वर्तते । आर्यभटीये गीतिपादः गणितपादः कालक्रियापादः गोलपादश्चेति पादचतुष्टयम् विद्यते ।

गीतिपादः

अस्मिन् पादे दशश्लोकाः गीतिच्छन्दसि वर्तन्ते इति कृत्वा अस्य गीतिपादः इति अभिधानम् । सङ्ख्यानां निर्देशाय आर्यभटेन केचन सङ्केताः प्रकल्पिताः । वर्णामालागत-एकैकवर्णस्य सङ्ख्याः सङ्केताः वर्तन्ते । तद्यथा = १ = १०० ……. आर्यभटः एतानि परिभाषापदानि उपयुज्य सूर्येण ४,३२,००० भ्रमणानि क्रियन्ते इति कथयितुं – ख्यु घृ इति संख्यावाचकं प्रयुनक्ति ख्यु घृ इत्युक्ते खु यु घृ = खु = २* १०,००० = २०,००० + यु = ३०* १०,००० = ३,००,००० + घृ = ४* १०,००,००० = ४०,००,००० = ४३,२०,००० इति भवति अन्येषां ग्रहाणां व्यासः तथा भगमः एवमेव न्यरूरुपत् अस्मिन् पादे ।।

गणितपादः

त्रयस्त्रिंशत्श्लोके अस्मिन् पादे आर्यभटेन अनेके विषयाः प्रतिपादिताः । यथा स्थानमौल्यपद्धतिविषये- (Place value system)

एकं दश च शतं च सहस्रमयुतनियुते तथा प्रयुक्तं ।

कोट्यर्बुधं च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ।। इति

अस्मिन् पादे त्रिकोणशास्त्रमपि आर्यभटेन प्रतिपादितमस्ति । तत्र “Theta” इत्यस्य ज्या इति संज्ञां दत्तवन्तः । भूमित्यां अपि त्रिभुजक्षेत्रफलं वृत्तक्षेत्रफलं इत्यादयः निरूपिताः । एषां अध्ययनेन वस्तुशिल्पशास्त्रं विज्ञातुं शक्यते ।अत्र आश्चर्यविषयो नाम अद्यतन पैथागोरास् वादः अपि श्लोकरूपेणप्रतिपादितः अस्ति।।

आयाममायामगुणं विस्तारं विस्तरेण तु । समस्य वर्गमूलं यत्करणं तद्विदो विदुः इति ।।

उपसंहारः-

एतादृशं साङ्ख्यपूर्णं आर्यभटीयं जगति प्रचुर प्रचारे अद्यापि वरीवर्तते। अस्माकं गौरवं यत् पूर्वतनाः सिद्धान्ताः जगत्प्रख्याताः अभूवन्। महापुरुषः आर्यभटः भारतस्य कीर्तिध्वजं समुत्तोलितवान् इति अस्माकं भावना विद्यते।।

टिप्पणी

स्वगोभिः- निजवाग्भिः

शास्त्रिणः – शास्त्रिन् शब्दस्य प्रथमाविभक्तिः बहुवचनरूपम्। तदधीते तद्वेद (4.2.59) इत्यनेन सूत्रेण अधीतार्थे अण् प्रत्ययो भवति। तथा च- शास्त्रं अधीयते इति शास्त्रिणः इति विग्रहः।।

 प्रौढताभरान्- प्रौढता- कठिनता, भरः- भारः। प्रौढता एव भरः येषां ते प्रौढताभराः तान् प्रौढताभरान् इति विग्रहः।।

अभ्यधुः- अभि उपसर्गपूर्वात् डु दाञ् धारणपोषणयोः इत्यस्मात् लुङ् परस्मैपदम्। दत्तवन्तः वा धृतवन्तः इत्यर्थः।।

अह्वरन्त- ह्वृ संवरणे इत्यस्मात् लङ् परस्मैपदम् । आच्छादितवन्तः इत्यर्थः ।।

अछर्दयन् – छृदी सन्दीप्ते इत्यस्मात् लङ् परस्मैपदम् । प्राकाशयन् इत्यर्थः ।।

कोष्ठागारं- Surface Area.

वादरहिततया – (without any Theorems).

कुसुमपुर्यां – Present Patna.

भगमः- Revolution.

।।श्रीकृष्णार्पणमस्तु।।

संस्कृतसंस्कृतिप्रतिफलनम्

।। श्रीः ।।

।।श्रीजयतीर्थगुरुभ्यो नमः।।

निश्चप्रचं एव यत् भारते सुमधुरसरसभरितसर्वभाषोत्पादकगीर्वाणवाणी संस्कृतभाषा साम्प्रतं अपि अस्ति । अस्मिन् लोके विचक्षणैः मन्यते यत् संस्कृतभाषा प्रायः सर्वासां भाषाणां जनयित्री एव । सा भाषा देवभाषा विद्यते तदुक्तं “संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः” ग्रीक्,चैनीस्,लाटिन्,आङ्ग्ल इत्यादयः भाषाः संस्कृतादेव अभवन् । संस्कृतं सर्वदा नित्यं । अन्याः भाषाः अनित्याः इति अधिकृत्य उपनिषदि उक्तं वर्तते “वाचारम्भणं विकारो नामधेयम् मृत्तिकेत्येव सत्यम्” वेदव्यतिरिक्तं सर्वं नामधेयं केवलं वाचा आरभ्यते इति विकाररूपं । मृत्तिका इत्यादि संस्कृतनाम एव नित्यम् ।

भाषासु विलक्षणं ससंस्कृतम्

भाषासु विलक्षणं भासते संस्कृतं किमर्थं नाम – वयं एकशब्दोच्चारणानन्तरं तथैव स्पष्टतया दोषं विना लिखाम, यथा सर्पः इति उच्चारणं कुर्मश्चेते वयं सर्वे अपि सर्पः इति एव लिखामः परन्तु अन्यां भाषायां तथा न भवति यथा अङ्ग्ल भाषायां Snake इति उच्चारणं कुर्मश्चेत् लेखनसमये तत्र भेदः दरीदृश्यते केचन Snak इति लिखन्ति अन्यः Isnak इति लिखन्ति अत्रैव ज्ञायते अन्याः भाषाः अस्मिन् विषये स्थिरतां न प्राप्नुवन्ति । तथा एकैकशब्दस्य अन्यभाषासु तत्तवस्तुभ्यः अन्वर्थसंज्ञा न भवति यथा संस्कृते लेखनी इत्यत्र लिख अक्षरविन्यासे विन्यासे इत्यस्मात् धातोः लिख्यते अनेन इति लेखनी तथा लेखनी इति अन्वर्थसंज्ञा भवति परन्तु आङ्ग्लभाषायां pen  इत्यत्र अर्थज्ञानमेव न भवति ततः Pen इति अन्वर्थसंज्ञा न भवति इति स्पष्टमेव ज्ञायते ।

संस्कृतस्य बहुमुखत्वम्

संस्कृते गणितं,तन्त्रज्ञानं,गणकयन्त्रानुकूलविषयाः चित्रितानि सन्ति । अद्य नासा (NASA) सम्शोधनमकरोत्, संस्कृतपठनेन विज्ञानगणितयोः ज्ञानं अभिवर्धते । तथा संस्कृतपठनेन सम्भाषणेन च मेधाशक्तेः अभिवृद्धिः भवति इत्यपि साधितवन्तः । संस्कृतं भाषाचिकित्सायां सहायं करोति ।

एकः नासाविज्ञानी Forbes इति स्वसंशोधने इत्थं वदति – संस्कृतभाषाव्यवहारेण मनसः एकाग्रता बृंहति इति ।

सर् विलियम् जोन्स् इत्येकः विज्ञानी संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् इति षट्त्सु भाषासु सादृश्यं आविश्चकार, सः कल्कतानगरे स्वसंभाषणे “संस्कृतस्य रमणीयं शरीरं वर्तते, ग्रीक् भाषापेक्षया निपुणतरं वर्तते च लाटिन् अपेक्षया  स्थिरता वर्तते”  इति अवदत् । आङ्ग्लभाषा संस्कृतादेव उत्पन्ना इति सः अवदत् यथा (Mother) मदर् इति मातृशब्दात् उत्पन्नम्  । (Brother) इति भ्रातृशब्दात् आगतम् इति एवं निश्चयेन सः अप्रकटयत् ।

विल्लियम् मारिस् एकः बहुभाषी प्रमाणपुरस्सरतया – देवः इति अयं शब्दः संस्कृतात् अन्यभाषायां कथं विकारं आप इति इत्थं वदति , देव इति लाटिन् भाषायां देय्यूस्(Deus) ,ग्रीक् भाषायां तेय्यूस्(Theous) , लितानियं भाषायां देवास्(Dewas) ,ऐरिश् भाषायां दिया(Dia), प्राचीनपर्शियन् भाषायां दैव्स्(Diews) इत्यपरिवर्तत इत्येवं प्रकारेण संस्कृतस्य महिमानं प्रकाशयति तथा संस्कृत गौ इति शब्दः जर्मन् भाषायं गौः इत्यस्थ मृदुव्यञ्जनः गकारः खु इति विकारं प्राप्य (Kuh) इति रूपं भवति (गौ=kuh=cow)। पुरातत्वशास्त्रप्रमाणेन देवनागरीलिपी इन्डस् सरस्वती सभ्यदे १९०० क्रिस्तशताब्दे आसीत् । अस्माकं यथा देवाः सन्ति इन्द्रः (thunderbolt) सरस्वती (Knowledge)तथा एव ग्रीक् भाषायं Zeus इति सः इन्द्रवदेव इति कथयन्ति तथा Athena सा सरस्वतीवदेव इति अनुकुर्वन्ति । परन्तु तेषां प्रत्येकता न विद्यते ।

सर्वशास्त्रेपकारकं संस्कृतम्

सर्वशास्त्रोपकारकं संस्कृतं इति विदितमेव अस्ति । गुरुत्वाकर्षणशक्तिः इति विषये ऋग्वेदे दशममण्डले इत्थं वर्तते – सवितायन्त्रैः पृथिवीमरंणातस्कम्भेन सविता द्यां अदृम्हत इति वेदे स्पष्टमेव दृश्यते एवं प्रकारेण सौष्ठवेन ज्ञायते संस्कृते विज्ञानं अस्ति इति यथा संन्ध्यावंदने आचमनं किमर्थं कुर्मः इति चेत् अस्माकं देहे एलक्ट्रोलिसिस् सम्यक् भवति तथा करन्यासे अङ्गुलीनां घर्षणेन सर्वे प्रतिशेधशक्तयः देहात्बहिः निस्सरति इति अमेरिकायां शोधितवन्तः।।

संस्कृते गणितशास्त्रम्

पाश्चात्यगणितज्ञाः एव शून्यं आविश्कृतवन्तः इति पण्डितैः मन्यते परंतु ततः प्राक् एव 200BC शताब्दे – गायत्रे षड्सङ्खामधर्मे अपनीते द्वयङ्के
अवशिष्टस्त्रयस्तेषु
रूपपमनीय द्वयङ्कार्धः शून्यं स्थाप्यं ।। इति

तदनन्तरमेव पाश्चात्यविद्वद्भिः आविष्कृतमिति अनेन प्रमाणेन स्फष्टमेव ज्ञायते तथा अत्र
संस्कृतच्छन्दसि गणितं व्यक्तमस्ति । गणितशास्त्रे pi इत्यस्य मूल्यं पाश्चात्यगणितज्ञाः इत्थं
वदन्ति – 3.1415… इति वदन्ति परन्तु अस्माकं भारतीयगणितज्ञेन आर्यभटेन उल्लिखितं
वर्तते –चतुरधिकं शतमष्टगुणं द्वाषष्ठिसेथा सहस्राणाम्।
अयुतद्वयं विष्कंभस्य आसन्नो वृत्तपरिणाहः।।

अत्र इत्थं वदन्ति- 62832/20000= 3.1416 इति।। अत्र आर्यभटाय संस्कृतज्ञान विना pi
तस्य मूल्यं गणयितुं न शक्तोसीत्।।

संस्कृतस्य पूर्णता

संस्कृतं सर्वदृष्टिकोणेन पूर्णं अस्तीति अस्माभिः विज्ञायते एव। शशिना सह याति कौमुदि इति रीत्या एव भाषाः सह व्याकरणं याति। प्रत्येकभाषाभ्यः व्याकरणं वर्तते एव, परन्तु संस्कृतव्याकरणं विलक्षणं भासते तत्रापि पाणिनीयव्याकरणं सूर्य इव प्रकाशते। ब्लूम्फील्ड् (Bloomfield) इति एकः विदेशीयः स्वशोधने – पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः इति वदति। अनेन संस्पाकृतव्याकरणनेन अन्यासां भाषाणां व्याकरणानि अपि वयं रचयितुं पारयामः इति इदं संस्कृतव्याकरणस्य वैशिष्ट्यम् । संस्कृतव्याकरणं अद्यतन सङ्गणकविधिविभाषायै अत्यन्तं उपयुक्तं विद्यते।।
उपसंहारःआभिः रीतिभिः संस्कृतसंस्कृतेः सर्वत्र प्रतिफलनं अस्त्येव इति सुष्ठु विज्ञायते। अस्माकं विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः महापुरुषाः भारते संस्कृतस्य कीर्तिध्वजं उत्तोलितवन्तः इति मन्यामहे। अतो नास्त्यत्र संशयलेशोपि संस्कृतं सर्वभाषायाः जननीति विषये।।

।।श्रीकृष्णार्पणमस्तु।।

टिप्पणी

भाषाचिकित्सायाम् – Speech Therapy.

नासाविज्ञानि – NASA Scientist.

सर् विल्लियम् जोन्स् – Sir William Jones.

संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् – Sanskrit, Greek, Selthic, Latin,Gothic and Old Persian.

विल्लियं मारिस्– William Morris.

पुरातत्वशास्त्रप्रमाणेन – Archaeological Evidences

इन्डस् सरस्वती सभ्यदे – Indus- Saraswati Valley Civilization

गुरुत्वाकर्षणशक्तिः Gravitational Force

एलक्ट्रोलिसिस् Electrolysis

प्रतिशेधशक्तयः Negative Energy

पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः – Paninian Grammar is one of the greatest monuments of human intelligence. Every minute detail is explained, no other language till now is described so perfectly.

सङ्गणकविधिविभाषायै– Computer Programming Languages

उत्तोलितवन्तः– Hoisted

।।श्रीकृष्णार्पणमस्तु।।

त्रिशङ्कुः

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

अवित्त पुरा सूर्यवंशे यः स्वबाहुबलेन कृतदैत्यकौतुकः आसमुद्रक्षितीशः आजन्मशुद्धः आस्वर्गयशस्वी त्रिशङ्कुर्नाम महाराजः । धर्मेण इळां परिपालयत: सर्वत्र विजयिनः तस्य मनसि अनेन मर्त्यदेहेनैव स्वर्गारोहणं कार्यं इति लिप्सा समजनि | सः ततः क्रतुं कर्तुमुद्युक्तः तपोनिधिं नैशेशं वसिष्ठमुपेत्य पौरौहित्याय वव्रे। वसिष्ठः तु तस्य मनोरथं अपथे प्रवृत्तं बुद्ध्वा तदर्थानां प्रत्याचष्ट । तत् प्रत्याख्यानेन विद्धहृदयः राजा, वसिष्ठस्य शतपुत्रानुपेत्य सप्रश्रयं एकैकशः तमेवार्थं ययाचे । ते अपि तद्वचनं नाभ्यनन्दन् । तदा राजा परुषवचनैः तान् भ्रुशं अनिन्दत् । तदाकर्ण्य ते कृद्धाः तं प्रत्युत्तररूपेण चाण्डालो भव इति अशपन् । अथ (चाण्डालभवनान्तरं) सः त्रिशङ्कुः कथञ्चित् आत्मनः मनोरथं साधयितुं इच्छन् उपविश्वामित्रं अरवत । तदा विश्वामित्रः तां प्रवृत्तिं आकर्ण्य चाण्डालस्य अपि तस्य सप्ततन्तुं कर्तुं मति व्यधात् । अगदत् च राजन् ! मा भैषीः अहं त्वां याजयामि । स्वर्गं तव हस्तगतं जानीहि इति ततः सः यज्ञं निश्चित्य द्विजान् अकेतयत । अकरोत् च यज्ञाय महान्तं सम्भारम् । तथा सब्राह्मणैः विश्वामित्रः सदुष्करं शतक्रतुं समारम्भत । देवाः तु स्वाहाकारैः आहूयमनाः अपि न समागताः । सद्यः विश्वामित्रः यज्ञं त्यक्त्वा अडसम्पादितेन तपोबलेन त्रिशङ्कुं स्वर्गं आरोपयामास । तदा इन्द्रादयः निर्जरसः सदेहं चाण्डालं स्वर्गमारोहन्तं लघु अधः पातयामासुः । ततः त्रिशङ्कुः त्रायस्व माम् त्रायस्व माम् इति अस्वनत् । तदा तस्य पतनं दृष्ट्वा त्रिशङ्को तिष्ठ तिष्ठ इति उक्तवता कौशिकेन भूम्याकाशयोः मध्ये स्थापितः ।।

अस्याः कथायाः नीतिः तु –

कर्तव्यमेव कर्तव्यं कर्तव्यं लोकसम्मतं ।

अकर्तव्यं तु कुर्वाणैः त्रिशङ्कुः स्मर्यतां जनैः ।।

।।श्रीकृष्णार्पणमस्तु ।।

टिप्पणी –

अवित्त – विद सत्तायाम् ,लुङ् ।

महाराजः राजाहस्सखिभ्यष्टच्‌ (५.४.९१) यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण “राजन्”, “अहन्” उत “सखि” एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । तथा राम शब्दवत् इति ज्ञेयम्।।

मर्त्यदेहेन- मनुष्यदेहेन :- मनुष्या मानुषा मर्त्या । इत्यमरः।।

नैशेश – णिश समाधौ इत्यस्मात् धातोः कृत्सु निशः इति भवति । निशः – चित्तवृत्तिनिरोधः । निशस्य भावः नैशः ऋषिः इत्यर्थः ।

सप्रश्रयम् – आदरेण (respectfully) ।।

अरवत – रुङ् गतिरेषणयोः (अगच्छत्)।।

प्रवृत्तिः -( वार्ताः) वार्ता प्रवृत्तिर्वृत्तांतः।इत्यमरः ।।

सप्ततंतुः – (यज्ञं) सप्ततंतुश्शतक्रतुः ।इत्यमरः ।।

अकेतयत – कित निमन्त्रणे इत्यस्मात् धातोः लङ् ।। आमन्त्रणम्।।

सम्भारम् – उपकरणसिद्धता

अडसम्पादितेन अड उद्यमने इत्यस्मात् धातोः कृत्सु अडः इति रूपम् । अड- परिश्रमः

लघु – (शीघ्रम्) लघु क्षिप्रमरं दृतम् । इत्यमरः ।।

श्रीकृष्णार्पणमस्तु