प्लव-युगादिपर्वणः शुभाशयाः

युगादिपर्वाखिलदुःखनर्म

दिशत्वखर्वं सुखशान्तिवर्गं

गान्धर्वसर्वामरतोषपर्व ।

वल्लीसुमल्लीगणफुल्लकं नः ।।१।।

सम्फुल्लमल्लीकबरीरमेशश्चूतैः सुवल्लीयुतमल्लिकाभिः ।

सपल्लवां गामपि निर्विपल्लवां प्लवो भवाब्धेर्विदधातु तुष्टाम् ।।२ ।।

कौमारारुणभास्करोदयविभासंफुल्लसत्पल्लवैः

वल्लीफुल्लसुमल्लिकाकलितसद्वातैः प्रकृत्युद्भवैः ।

सन्तापं बत निम्बबिम्बमखिलं हित्वा युगादौ नराः

सौधामोदकरम्भसम्भृतगुडैस्तुष्यन्तु सन्तः सदा ।।३।।

धूपायति सन्तापं गोपायति सज्जनान् सहितमोदान् ।

तदिदं पर्व युगादिर्विपाशयतु दुःखपङ्किले निमग्नान् ।।४।।

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Join the Conversation

1 Comment

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: