प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम्
कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् ।
ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा
ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।।
गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां वार्तां श्रुत्वा गोकुलस्य का दशा जाता इति अस्मिन् पद्ये निरूप्यते ।