श्रीकृष्णजन्माष्टमी

गोपीसङ्गीतभङ्गीमधुरितमधुरस्वात्महृत्सङ्गिचोरः

श्रृङ्गारापाङ्गवीक्षोत्किरदमरमनोमोहिनीकान्तिकान्तः ।

सोत्तुङ्गाङ्गस्थरम्यस्वधरसृतसुधावातरेणुस्ववेणुः

स्पर्धल्लक्ष्मीस्वमालः कलयतु धिषणां गोपलीलः सुबालः ।।

श्रीकृष्णपादरजसा परिपावितायां द्वारावतीपुरि विचन्द्रवने समुद्रः ।

तद्रम्यकाम्यदमुखाम्बुजदर्शनेन तत्सङ्गवर्धिततरङ्गनिजाङ्गकोऽभूत् ।।

भ्राजद्गोकुलवल्लवे तदबलावृन्दस्मिते मन्दिरे

वल्लीफुल्लसुमल्लिकाकलितसद्दोलासुलोलस्य ते ।

आस्यस्यन्दिसुधाम्बुचुम्बितनिषादादिस्वरां त्वन्मुखात्

गोपस्वापदवेणुनादलहरीं श्रोष्यामि कस्मिन् युगे ।।

सदा सदागतिस्तुतं वने वनेचराकृतिं

सुरासुरार्तिजन्मदं कलौ कलौकसं प्रभुम् ।

समन्युमन्युखण्डिनं रमारमत्स्ववक्षसं

मुदा मुदाकृतिं समानमामि गोपगोपतिम् ।।

न्दे कुन्देन्दुलक्ष्मीहरमधुरसुमन्दस्मितं वन्दिदेश-

न्देवं गोपीभुजोरुव्रततिपरिवृतं सेन्दिरावन्दिताङ्घ्रिम् ।

कृष्टाघं पादयुग्मप्रणिहितमनसां कम्बुकण्ठं समाकृ

ष्णं श्रीजिष्वीशनाथं वृकजठरनुतं रुग्मिणीलालिताङ्घ्रिम् ।।

संसारकाननगता निखिलाघजालग्रस्ताः सहस्रकिरणांशुसुपीडिताश्च ।

अद्य स्वगौररुचिकृष्णहिमांशुजातज्योत्स्नाकरम्भजठरम्भरश्चकोराः ।। (स्वकीयाः श्लोकाः – अन्तरात्मा राचूरि)

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: