सञ्जयधार्तराष्ट्रम् – ४

चञ्चलभुजहस्तन्यस्तविपक्षदक्षदमनोद्भासिगदाविपुलविहृतिभयस्विन्ननिजदुर्बलाङ्गः दृष्टपितामहाचार्यानुजराजविपत्तिः तप्ता आम्बिकेयतोकः ।

अचाल्यवीर्यः सचतुर्दशेऽहनि प्रचूर्णसक्थ्यस्थिरभूद्यदङ्गतः ।

अयं जरासन्धबलार्धभाग्भवन् मूहूर्तकेनेन निपात्यतेऽत्र ।।१।।

यदङ्गसङ्गादपि शैशवेऽस्य शतं विभक्तो गुरुसानुरद्रिः ।

तेनैव वैरं परिवर्धयित्वा नूनं धरयां पतति प्रणष्टः ।।२।।

वनेचरो वन्यपलादहिस्रो दोर्दण्डसङ्खण्डितचण्डदैत्यः ।

जायापमानोत्थकृधा समेत्यं नूनं पिनष्टीश्वरमाजिमुख्ये ।।३।।

सेनाचरो गोगणनामिषेण सस्त्रीस्वमित्रो विगतस्वराज्यान् ।

पार्थान् सकृष्णानवतप्यमानान् पुनः पुनस्तापयितुं खलोऽसौ ।।४।।

तदेतगन्धर्ववधूसुकामुको ज्ञातो तदीयै परिनीयमानः ।

हा तात भीमार्जुन पाहि मां त्वद्भ्रातॄन् इति रोदिति स्म ।।५।।

ज्येष्ठाज्ञया मारुतिराप्य देवसद्गायकान् स्वीयबलेन जित्वा ।

मृत्योरपात्तद्दिवसेऽद्य मूढस्तज्ज्येष्ठसिंहं कथमाहते सः ।। ६।।

अथ यदा स्वकण्ठध्वनिविघटितसेनापकुरुपहृदः समरविजयप्रमोदनिर्भरस्य अतिरभस-गदाघातनिपातितसकलशस्त्रास्त्रपारङ्गतस्य सत्वातटस्य अपाङ्गभङ्गनिष्पिष्टसत्वराशेः विजितकपर्दिदर्पककपर्दिनः कुरुजमुख्यभ्रातृगणसंहारगलच्छोणितोक्षितशरीरस्य किर्मीर-बकहिडिम्बसकलराजभयानकस्य गदया नूनमयं प्रमत्तः गदाघातकरम्भमुदरम्भरिः धरामाश्लिषते ।

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: