विश्वसंस्कृतदिनाचरणम्

नमः सर्वेभ्यः,

    अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते । सायं ५ वादनतः ६ वादनपर्यन्तं प्रचालयिष्यमाणे अस्मिन् कार्यक्रमे संस्कृतदीपिकायाः छात्राः अपि भागग्रहीतारः भवितुमर्हन्ति । ५ निमेषपर्यन्तं लघु उपन्यासं कर्तुं ५ विद्यार्थिनां अवकाशः कल्पितः । कृपया स्वकीयविषयं सिद्धं कुर्वन्तु इति प्रार्थया ।

झूम (ZOOM) द्वारा एषः कार्यक्रमः सर्वैः अपि वीक्षितुं शक्यः । तस्य कुञ्चिका अधो निर्दिष्टो वर्तते ।

संस्कृतदीपिका  is inviting you to a scheduled Zoom meeting.

 Date : Monday, 3rd August, 2020

Time : 5pm – 6 pm

Join Zoom Meeting

https://us02web.zoom.us/j/87002370502?pwd=dlRrRHdIWmZmVEM0ZHFtQ0owdTE3dz09

Meeting ID: 870 0237 0502

Passcode: 092553

One tap mobile

+13126266799,,87002370502#,,,,,,0#,,092553# US (Chicago)

+13462487799,,87002370502#,,,,,,0#,,092553# US (Houston)

Dial by your location

        +1 312 626 6799 US (Chicago)

        +1 346 248 7799 US (Houston)

        +1 408 638 0968 US (San Jose)

        +1 646 876 9923 US (New York)

        +1 669 900 6833 US (San Jose)

        +1 253 215 8782 US (Tacoma)

        +1 301 715 8592 US (Germantown)

Meeting ID: 870 0237 0502

Passcode: 092553

Find your local number: https://us02web.zoom.us/u/kdX1zXEd

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Join the Conversation

1 Comment

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: