श्रीजयतीर्थगुरुभ्यो नमः
लक्ष्मीरक्षीणचक्षुः कलुषविघटनातिक्षमप्रेक्षणान्ता
पक्षीशाविष्टरेक्षाक्षरणविलसितप्रेक्षणाक्षीणभूतिः ।
संक्षुब्धानेकभङ्गोच्छिशिरकरमहाकर्षणोद्भूतमूर्तिः
चक्षुःक्षोभाप्तभूतिः कलयतु लयलेशाक्षतोरुप्रबोधा ।।1।।
तस्यार्थश्च- कलुषविघटनातिक्षमप्रेक्षणान्ता यदपाङ्गतः पापौघनाशः पक्षीशाविष्टरो भगवान् तस्येक्षाक्षरणतो विलासितप्रेक्षणा शोभनेक्षणा अक्षीणभूतिः । संक्षुब्धः अनेकभङ्गः समुद्रः भङ्गस्तरङ्ग ऊर्मिरिति । उच्छिशिरकरश्चन्द्रः तस्य महाकर्षणवान् यः सुमद्रः तत्रोद्भूतमूर्तिः चक्षुःशोभया आप्ता सृष्टाद्यनेकभूतिः लयेपि अक्षता अविनावदखिलचेतना लक्ष्मीः अक्षीणचक्षुः कलयतु प्रददातु । समेषां वरलक्ष्मीमहस्य शुभाशयान् प्रेषयत्ययं जनः ।।
श्रीकृष्णार्पणमस्तु