
प्रिय संस्कृतबन्धो,
संस्कृतेन संभाषणं दिनं दिनं अस्माकं यशोवर्धनम् ।
किल विद्यालयविजयलाञ्छनं गुरुचरणानामेतदञ्चनम् ।।
मन्ये नैतदविदितं भवतां संस्कृतं अस्माकं देशभाषाणां मातृरूपेण विराजते इति । अस्माकं देशे बहूनि राज्यानि सन्ति यत्र विभिन्नाः भाषाः प्रोच्यन्ते । उत्तरे देशे हिनदीं तद्विकाराः भाषाः विद्यन्ते । दक्षिणे तेलुगु, तमिल् , कन्नड, मळयाळम् इत्यादयः भाषाः प्रोच्यन्ते । पश्चिमे देशे कोङ्कणि, तुलु, मराठी भाषाः व्याप्रियन्ते । पूर्वस्मिन् देशे बाङ्ग्ला, ओरिया इत्यादिभाषाः विराजन्ते । एवं सतीष्वपि नैकासु भाषासु प्राचीनाखण्डभारते औत्तरात्येन दाक्षिणात्यैः सह व्यवहारे काठिन्यं नैव अनुभूयते स्म । तद् कस्य हेतोः इत्युक्ते सर्वेसां भाषाणां मातृरूपेण विराजते स्म संस्कृतभाषा । स्वासु स्वासु भाषासु अभिमानवन्तोपि नागरिकाः विदेशीयैः सह व्यवहारकरणे संस्कृतं व्याहरन्ति स्म । अधुना तत् स्थानं आग्लभाषया अपहृतम् वर्तते । इदनां स कालः आगतः यस्मिन् सर्वे संस्कृताभिमानिनः पुनः देशभाषामूर्धन्यस्थाने संस्कृतं भाषां अभिषिञ्चेयुः । अस्मिन् प्रसङ्गे आत्माश्रमेण षाण्मासिकः संस्कृतप्रसिक्षणवर्गः प्रचालयिष्यते इति नितरां मोमुद्यते मे मनः । सर्वेपि संस्कृताभीप्सवः अस्मिन् वर्गे प्रविश्य धन्याः भवन्ति इति प्रार्थये ।
गणे पञ्जीकरणाय इमां कुञ्चिकां नुदन्तु … https://chat.whatsapp.com/FNydjI8AslEIcq2RwWg6uN
धन्यवादाः