सञ्जयधार्तराष्ट्रम् – ३

थारभत वचनं पुनरर्जुनः ।

यदा पिण्डीकृतकुरुसैन्यतृणः स्वयमनलप्रभः धृष्टद्युम्नः मोडते कुरुसैन्यं तदा स मूढः सन्तप्ता । अपि च

कुणपमयमसृणशोणितपङ्कसंस्यन्दमानस्यन्दने विभ्राजमानस्य मम शरवरवेगमूर्छितशान्तनवस्य शरौघैर्विद्धकवचधनुः स्मर्ता हितवचनं पाण्डवानाम् ।

यच्चक्रविक्रमजितो मगधाधिपश्च सानल्पपुष्टपृतनासहितो मुहुश्च ।

यस्योरुबाहुमथनेन जिताः सुरेन्द्रास्तं केशवं स हि जिघांसति धार्तराष्ट्रः ।।१।।

पूर्वं सुरासुरमृधे सुरवैरिमायाजालावृते समयनेमिमममीमरद्यः ।

तद्विक्रमार्धमपि यस्य न बभूव सोऽयं जेता किमु प्रणतदेवमममोघवीर्यम् ।।२।।

साम्प्रतं स्ववीर्यं विशिनष्टि

सुरैरजेयाः सहशस्त्रसङ्घाः निवातनाम्ना कवचाश्च वीराः ।

यद्विक्रमेणाल्पतमेन पन्नाः तस्येषुसङ्घं प्रतिरोत्स्यते किम् ? ।।।।

चचार घोरं तप आशु रौद्रं हिमाद्रिसानौ प्रपदाङ्गुलिस्थः ।

येनैव तुष्टः प्रददौ महास्त्रं रुद्रः स किं तेन नियद्ध्यतेऽत्र ।।

कुलिषकरवरासने निषण्णः कुलिषसपाशुपतास्त्रशस्त्रवेत्ता ।

यदि रणशिखरे विजृम्भति त्वद्विजयरमां स हि मोषिता किरीटी ।।

विचारमूढः प्रतिभासि मे त्वं यन्मात्स्ययुद्धे सबलान् करुत्रान् ।

एको जिगायाद्य ससैन्यरथ्यमहारथं जेतुमिह प्रवृत्तः ।।

(स्वकीयाः श्लोकाः)

अनुवर्तते……….

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: