
कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि
चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।।
नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस्
तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।।
कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना अस्मिन् श्लोके विहिता ।
सर्वे बिभ्यति कोविद् कोविद् कारणमाद्यं नो विद् नो विद् ।
यो जानीयात् को विद् को विद् किं कुर्यात् तं कोविद् कोविद् ।।
अन्वयः – कोविद् कोविद् इति सर्वे बिभ्यति (अधुना) । (तस्य) आद्यं कारणं नो विद् नो विद् । यः कः विद् कः विद् इति जानीयात् तं कोविद् कोविद् किं कुर्यात् ?
अद्यत्वे कोविद् नामकः कश्चन रोगः सर्वत्र प्रसरति । न कोपि अत्र तन्मूलं जानाति । यः पुरुषः कः ब्रह्मा एव तन्मूलं जानाति न अन्यः इति निश्चयेन जानाति तं पुरुषं कोविद् किं कुर्यात् न किमपि । ।