कोविद् कोविद्

कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि

चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।।

नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस्

तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।।

कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना अस्मिन् श्लोके विहिता ।

सर्वे बिभ्यति कोविद् कोविद् कारणमाद्यं नो विद् नो विद् ।

यो जानीयात् को विद् को विद् किं कुर्यात् तं कोविद् कोविद् ।।

अन्वयः – कोविद् कोविद् इति सर्वे बिभ्यति (अधुना) । (तस्य) आद्यं कारणं नो विद् नो विद् । यः कः विद् कः विद् इति जानीयात् तं कोविद् कोविद् किं कुर्यात् ?

अद्यत्वे कोविद् नामकः कश्चन रोगः सर्वत्र प्रसरति । न कोपि अत्र तन्मूलं जानाति । यः पुरुषः कः ब्रह्मा एव तन्मूलं जानाति न अन्यः इति निश्चयेन जानाति तं पुरुषं कोविद् किं कुर्यात् न किमपि । ।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: