श्रीजयतीर्थगुरुभ्यो नमः
अथैतदन्तरे ज्ञातोदन्तो रावणो राघवं लोभकामोचूचुदन्मारीचम् । जातरूपजातरूपोसौ पुरश्चचार सीतायाः । सा मूर्छाहेतोर्दानवानामलषदिव रुरुम्। सा बभाषेशमक्षिण्याकृषत्ययं मृगोत आशु प्रदेहीति । रामो रुतमाकर्ण्याभ्यहास्त । जातरूपोसावमुमूर्षुरहैषीत् । रामस्तमारात्संस्पन्दयित्वा तस्याजीजसत् । स भूत्वा मारीचस्तारं रामेति लक्ष्मणेति सीतेति च विचक्रे । रवमाकर्ण्याराद्राघवी भीतेव गमने मतिमनाययत लक्ष्मणं । स राममुपससार । लक्ष्मणो राममुपेयिवानिनस्य प्रतिभप्रभमलोकिष्ट । तत्रावैक्षि निहतस्तेनानुभुवा । अमुष्मिन्रावणो समये समयैत सीताम् । शरण अशरणामारादालक्ष्यासौ रावणः प्राकृत । अग्निजा विदेहजामपनीय परनिमित्तादनल्विधौ स्थानिवद्भावमधत्त । सा भूमिजां प्रहाय सभूमिमग्निजामनेष्ट । सीतोमापतिनिवेशमाविवेश । । विभ्वीं विभुं समया स्थितामिमां विमानो विमान आरोप्य सममन्दिष्ट । अर्दनान्तरे जटायुरजजीज्जानेरजस्य रक्षाकामो । रावणोवाध्वसज्जटायुं तूणिना । निहतपतत्रः पतत्री प्रत्यजञ्जीत् । रावणोसूदत सीरजारक्षाकाम्यं । अपघनापघनोपपदत न्यसूकृतेवाधः । ततो लक्ष्मणराघवावगातां निवसनं । सानुप्रभू रामो तत्रायाय नोदीदसत् सीताम् । तेन दुःखितमिव । विललाप चेत्थम्-
मदेकजाया नवयैवना सती तपस्विनी तप्ततपःप्रमोदिनी ।
पत्नीवियुक्तः सः पुलस्त्यनन्दनः कुतो विगर्ह्यं चरितं चकार सः ।।
किं मयाचरितोंहः । मया विधिर्विहितोपि स प्रत्यनुपकार्भूत् । तत्र चानुमीयते-
विधिः प्रत्यनुपकारी उपकारवतामननुकूलतया विहितत्वात् दुष्टवत् इति
तथाहि- ”कमपि सकलहृद्यं कल्पयेन्नैव दैवम्” इति विलपन् पुरः समगमदन्विषन् क्षोणिजां । ततोध्वनि न्यसूकृतमिव स्थितं विं विरसौ वीरोन्वैक्षत । जटायुरायुरहासीत्प्रवृत्तमावर्त्य रामाय । रामस्ततोर्ध्वदैहिकमाचरय्य खगस्य निकटमाटिटेक शैलस्य । तत्ररादायान्तं दान्तं विरक्तं पवनसुतं हनुमन्तमालुलोक । पवनसुतोननाम पावनतनुं रामं । रामोस्वङ्क्त मारुतिं । ततोध्वानमाटोक्य सुग्रीवेण सुग्रीवो ऐक्षत । तत्राह्वरितो रामो वानरैर्वा नरैर्माघवतापनविरोधमाविविदे । ततो रविजेनार्तिथतोत्सादने वालिनः । तौ च सम्प्रहरेते । ऐन्द्रमुष्टिभिः प्रतिहतोशक्तः भानुः प्रययौ । इक्षमाणोपि विदिताखिललोकचेष्टो राघवो माघवानं नोत्ससाद । सहोदरजने जनितेपि विरोध उत्सार्यतेबहुर्बहुकालत इति धर्ममभिद्योतयितुं पाकशासनिं नो व्यौच्छीत् । ततश्च-
रामः सीताभिरामोहन्निकामं पाकशासनिम् ।
शिञ्जिनीमञ्जुमुक्ताहिदेश्यकाशवता गवा ।।
वानरो वा नरैः सनरैस्तत्परिवृढैराहत्यामुमुदे । ततोभ्यषिञ्चछ्श्रीरामो कीशारामं सुग्रींवं राज्ये । ततोस्ते च रवौ तद्भुवि भावि कर्मानवबुद्ध्यास्थिते मर्कटे तदधिपे चासंबुद्धे प्रतिकृतिं, सम्प्राप्तकराभिरामभूषः प्रतिविधित्सयाराराद्धराधरस्य धराधरस्य रमणीमणिमभिवीक्षमाणो सहवानरैः । सुग्रीवः प्राससार बलं स्वकं । मारुतिर्मानुमार्गणरतो कालतो कालामाशामभिससार । तत्र चानुवीक्ष्योदधिं तत्समोसावुत्स्कुन्द्य, प्रतीरोधमागर्ह्य यातलङ्कः परानुशङ्कितमूर्तिर्हुंकृत्य लङ्किणीमावलय्य अक्षानुविद्धेक्षो सीतामादंसयामास । तामानम्य पाणिप्रवाले तदाशोभं निधाय परिगृह्य च शीर्षाभ्राजमानं पुरश्चोपसीतया गतेन तेनादध्वंसे वाटिका । पवनसुतोतिमात्रमात्माजानावर्धयित्वा रक्षसः, तर्जयित्वा तं लङ्कामभिदह्य रामपदमापेदे दत्ताङ्गालङ्कृतिः । ततश्च सहवानरो रामो सेतुं निबध्याव्यात्सीद्राक्षसान् । सीतां चाभिसङ्गृह्य सविमानो विमानो नन्दयन् लोकान् नन्दिग्रामप्राप्तः सभरतोयोध्यामाजगाम ।
श्रीरामचन्द्रोमितधर्मसान्द्रः सुसिक्तराज्योमितभोगभोज्यः ।
स्वभक्तदत्तामितभूतिवातसुतप्रदत्तामितभूतिरव्यात् ।।
श्रीकृष्णार्पणमस्तु