वेणीसंहारम्

वेणीसंहारं, नवरसमयसमभावं, नवनाटकसंभारम् .

भीमसेनघनगर्जितसारं, द्रौपदीहृदयशल्यापहारम् … वेणी

दुर्जनसंहारं, दुर्योधनकृतवैरं, प्रकृतमहासमरमतिघोरं,

रुधिरप्रियवसागन्धविहारं, अतिरथमहामहारथवीरम् – 1

अश्वत्थामपितृशोकं रविजगुरुजवाग्द्वन्द्वविरावं

भीषणदुःशासनदुर्मरणं भीमविहित-रुधिरासवपानम्  – 2

दुष्टचार्वाककुटिलप्रमोषं, धर्मजविजयविनोदं,  मधुसूदनकृतप्रसादं

व्यासभार्गवमुनिवृन्दनन्दितं सज्जनहृदयाह्लादनिदानम् – 3

रचयिता – डा. राघवेन्द्राचार्य राचूरि, सङ्गीतं गायनं च – तिरुमले श्रीनिवासः

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: