रामायणम्-१

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत स्वरतं भरतम् । ते च प्रववृधिरे चतुरो भ्रातरो हरिशावका इव । ते चासुरधीतिनो धनुषि । अथाजगामैकदा नेतुं विश्वामित्रो विश्वमित्रं सत्रघ्नघ्नाय । शत्रुघ्नावरजो रामो, अन्वयात्तमृषिम् । तत्रारङ्ग्य, मुखश्रुतरसगीरसावयात् युतो मुनिना ताटकामताटकाङ्कर्तुम् । तां प्रतिहन्य, प्रवन्द्य सिद्धं, सिद्धपदमैष्ट । ततो भङ्गं विधाय रक्षसां, रक्षो मखस्य, इयेट स्वयम्वरमवरजयुतः । तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय । दशमोदो दशरथोऽलषद्राममभिषेक्तुं राज्ये । तमभिलाषं हन्तुमुद्यतया निकृत्या, विकृतमत्या कैकेय्याऽभिषेको न्यवधि । तयाऽव्रियेताम् द्वे दशरथात् । भवत्वधिवासो वनं रामः । भरतो हरतु राज्यम् । इमामश्रव्यामाश्रुत्य वाचं अभ्युपागमच्छलेन । ततः स दशस्यन्दनो स्यन्दमानेतुं मन्त्रिणं सुमन्त्रमामन्त्रयत । तेन सुमन्त्रेणानिन्ये । तं स्यन्दमारुह्य सपत्नीकः सपत्ननाशाय सावरजोऽजो पूतः पूतः पुर आर्षीत् । तमन्वयुर्द्विधा द्विजाः । तञ्चर्षयो हंसाः हंसशुक्लशिरोरुहाः गन्धवहबन्धवः उरवो रामप्रियकराः । तमभियान्तं रथे दशरथोऽभिलक्ष्य कियतापि कालेन नातार्प्सीत् । अङ्गनाश्लिष्टाङ्गो दशरथः विलप्य प्रमील्य धरामश्लिक्षत् । ततो रामेण कार्मुकदण्डेन दण्डकेष्वदाक्षि । भरतो नाभिरतो राज्ये रामस्थं देशं ससार । वनेऽवनिजया चकासतं दशस्यन्दनसुतमाननाम भरतः । तेन पूज्यपादः पूज्यपादुके अयाचि । सन्यासे पादुके आदाय भरतो ननन्द नन्द्याख्ये ग्रामे । तत अतीत्य चित्रकूटं चित्रधामा पञ्चवटीमाप । तत्रासौ रममाणः, स्वस्मिन् रममाणान् रमयमाणो आस । तत्रोटजं निर्माय विधायावात्सीत् । एतदन्तर आनृणे विधवा शूर्पणखा । साऽह भव मे पतिरिति । तां रामो हास्यकथयाऽवरजं याहीत्यूचे । ततः स यविष्ठेन, दुष्टचरितां, विकर्णनासां अचीकरत् । प्रतिकर्तुकामा सा शूर्पणखा खरदूषणादीन्प्राहिणोत् । तान्रामोऽमीमरदेकः समरेऽमरस्तुते ।।

टिप्पणी

अर्यरिः– अरीणामरिः राक्षसारी रामः

नरधुरीणः– नरश्रेष्ठः, धुरं वहतीति धुरीणः खः सर्वधुरात्‌  4 4 78 इति खः

शरशतहतनक्तञ्चरः– शरशतेन हतः नक्तञ्चरो येनासाविति, रामः

करकृतखरहृद्विभेदरवो गुणास्फालनेन– हस्तकृतो खराणां अरीणां, तन्नामकस्येति वा हृद्भेविभेदरवः शब्दः येनेति रामः। गुणः ज्या मौर्वी ज्या शिञ्जिनी गुणः इत्यमरःआस्फालनम् आङ् पूर्वात् स्फुर सञ्चलने इत्यतो करणाधिकरणयोश्च 3 3 117 इति ल्युट् । ताडनमित्यर्थः

वनेचरःहलदन्तात्‌ सप्तम्याः संज्ञायाम्   6 3 9 इत्यलुक्

हरो रमण्याः– रमणी सीता सुन्दरी रमणी रामा इत्यमरः । हरः, हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते । ऋदोरप्‌  3 3 57 इत्यप्

शरभङ्गोपहृतपदः– शरभङ्गो ऋषिः तस्मै उपहृतं दत्तं पदं स्थानं येनासौ रामः

सकार्मुकदण्डदण्डकचरो – कार्मुकं धनुः सैव दण्डः तेन सहितः दण्डकेषु अरण्येषु चरः रामः

कमलभूगुरू रामःढ्रलोपे पूर्वस्य दीर्घोऽणः 6 3 111 इति दीर्घः । कमलभूर्ब्रह्मा तद्गुरुः पिता रामः

प्राप्तत्र्यवरजः– प्राप्ताः त्रयो लक्ष्मणभरतशत्रुघ्नाह्वया अवरजाः अनुजाः यवीयोवरजानुजाः इत्यमरः येनेति रामः

स्यन्दमानस्यन्दनः– स्यन्दू प्रस्त्रवणे लटः शतृशानचावप्रथमासमानाधिकरणे 3 2 124 इत्यतो शानच् । स्यन्दमानं गम्यमानं स्यन्दनं रथः यस्येति तथोक्तो दशरथः

स्वाधिकनमःस्वाधिकनमाः-स्वस्मादधिकाः स्वाधिकाः, दशरथादुच्चाः तेषां कृते नमः यस्यास्तीति सः दशरथः अपि च स्वः दशरथः एवाधिकः येषां अयोध्याजनानां ते स्वाधिकाः तेषां नमः यस्यास्ति सः दशरथः

लक्ष्म्यक्षिभाक्– लक्ष्म्याः ये अक्षिणी ते भजतीति लक्ष्म्यक्षिभाक्, सम्पत्तिमान् दशरथः

कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् -कौसल्या कौ भूमौ रक्षोहृदां शल्यं हृदयभेदकं रामं असूत

सुलक्षणशत्रुघ्नौ– शोभनानि लक्षणानि ययोः लक्ष्मणशत्रुघ्न्वोः तौः सुलक्षणौ, शत्रून् हतः इति शत्रुघ्नौ सुलक्षणौ च शत्रुघ्नौ च सुलक्षणशत्रुघ्नौ

स्वरतः– स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतं अनुरक्तमिति भावः

हरिशावकाः– सिंहशिशवः, पोतः पाकोर्भकः डिम्भः पृथुकः शावकः शिशुः इत्यमरः (lion cubes)

ते चासुरधातिनो धनुषि– ते बालाः धनुषि विषये अधीतिनः आसुः । अधीतमनेनेत्यधीती इष्टादिभ्यश्च 5 2 88 इति इनिः । धनुषि कृतविद्या इति भावः

विश्वमित्रम्मित्रे चर्षौ 6 3 130 इति ह्रस्वः । रामः

सत्रघ्नघ्नाय– सत्रं यज्ञः सत्रमाच्छादने यज्ञे इत्यमरः तं हन्ति नाशयन्ति राक्षसाः तेषां हत्यै

शत्रुघ्नावरजो– शत्रुघ्नो अवरजो यस्येति भावः रामः

अन्वयात्– अनु पूर्वात् यातेर्लङ्

आरङ्ग्य– आङ्पूर्वात् रिगि गतौ इत्यतो ल्यबन्ताव्ययम्

रक्षः मखस्य– यज्ञस्य पालकः

मुखश्रुतरसगीः– मुखेन विश्वामित्रमुखेन श्रुताः रसाः अनुरागयुताः स्नेहाः गिरः त्वत्प्रसादात् अस्मद्यज्ञनिष्पत्तिरभूदित्यादिस्नेहपूर्ववचांसि येन रामेणेति तथोक्तः

ताटकामताटकां कर्तुम्– ताटकां अताटकां निष्चञ्चलां कर्तुं संहर्तुंमित्यर्थः

सिद्धं– मुनिम् । षिधू शास्त्रे माङ्गल्ये च इत्यतो अचि निष्पन्नं । सिद्धिरस्यास्तीति सिद्धः अर्शआदिभ्यो अच् 5 2 17

सिद्धपदंबहवोत्र तपस्यन्तः सन्तः सिद्धत्वं आप्नुयुः । तस्मात्सिद्धाश्रमो नाम इति वचनात् यस्मिन् पदे स्थाने आश्रम इत्यर्थः । बहवः सिद्धाः मुनयः आसन् तादृशं विश्वामित्राश्रमं इत्यर्थः

ऐष्ट– ईङ् गतौ इत्यतो लुङ्

इयेट– इट गतौ इत्यतो लिट्

तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय – तत्र स्वयम्वरे, सारसलोचनो कमललोचनो सारसं सरसीरुहं इत्यमरः । हंसः सूर्यः भानुर्हंसः सहस्त्रांशुः इत्यमरः तत्कुलस्य राजहंस इव स्थितः रामः सीतां हस्तेकृत्य नित्यं हस्ते पाणावुपयमने 1 4 77 इति पाणिशब्दस्य गतिसंज्ञा । दारकर्म कृत्वा, यथा, सितं न भवतीति असितं (dark blue) तादृशाम्बुदः मेघः जलपूर्णः सन् पार्थिवान् पृथिव्यां जातान् वृक्षान् सस्यानि च वर्षणेन प्रमदं आनन्दं मुत्प्रीतिः प्रमदो हर्षः इत्यमरः । आनिनाय दुह्याजित्यादिना द्विकर्मकत्वम् । तथा रामः पार्थिवं दशरथं तथा अन्यान् पार्थिवान् तथा प्रमदाः स्त्रियः प्रमदं मोदमानिनाय

दशमोदः– दशेति पूर्णमुद्दिष्टं दशं पूर्णमिहोच्यते इति वचनात् दशशब्दः पूर्णवचनः । पूर्णमोदः इत्यर्थः

अलषत्– लष का्न्तौ इत्यतो लङ् । ऐच्छत्

निकृत्या– कैकेयां निकृत्यावेशः तस्याः कारणतो रामो वनमगच्छत् । यथाहाचार्यः- तथापि सा यदावेशाच्चकार त्वय्यशोभनं ।

निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वता ।।

रामः वनं अध्यूषो भवतुअधिशीङ्स्थासां कर्म 1 4 46 इत्यतो द्वितीया

भरतो हरतु राज्यम्– भरतः राज्यम् हरतु स्वीकरोतु । हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते

आश्रुत्य– आङ्पूर्वात् शृणोतेर्ल्यप्

अभ्युपागमच्छलेनप्रसभं तु बलात्कारो हठोथ स्खलितं छलम् इत्यमरः । अभ्युपागमत् अङ्गीचकार अङ्गीकाराभ्युपगमः प्रतिश्रव समाधयः इत्यमरः

आमन्त्रयत– आङ्पूर्वात् मत्रि गुप्तपरिभाषणे इत्यतो लङ् । स्वरित ञितः कर्त्रभिप्राये क्रियाफले 1 3 72 इत्यतो आत्मनेपदम्

सपत्ननाशाय– सपत्नाः राक्षसाः रिपौ वैरि सपत्नारिः इत्यमरः

पूतः पूतः पुर आर्षीत्– पूतः शुद्धः, त्यक्तभूषणः, परिवीताजिनः इत्यर्थः । पूतः पू स्त्री पुरी नगर्यौ वा पत्तनं पुटभेदनम् इत्यमरः तसिल्प्रत्ययान्तमव्ययम् । पुरः अग्रे आर्षीत् ऋषी गतौ इत्यतो लुङ्

तमन्वयुर्द्विधा द्विजाः– द्विधाः द्विविधाः ब्राहणतो पक्षितश्च

हंसशुक्लशिरोरुहाः हंसाः– हंस इव शुक्लाः सिताः शिरोरुहाः कचः केशः शिरोरुहः इत्यमरः तादृशाः हंसाः योगिनः

गन्धवहबन्धवाः– गन्धवहो वायुः, पृषदश्वो गन्धवहो इत्यमरः, स एव अशनेन बन्धुः एषामिति भावः । तादृशाः योगिनः । पवनाशना इत्यर्थः

रामप्रियकराः– रामस्य प्रियकराः जनाः

अतार्प्सीत्– तृप प्रीणने इत्यतो लुङ्

प्रमील्य– मूर्च्छां प्राप्य, प्रपूर्वात् मील निमेषणे इत्यतो ल्यप् यथाह श्रीहर्षः-

सुताः कमाहूय चिराय चूङ्कृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।

कथासु शिष्यध्वमिति प्रमील्य स स्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ।। इति

धरामश्लिक्षत्– ममार । श्लिषतेर्लुङ्

कार्मुकदण्डेन– कार्मुकं धनुः सैव दण्डो यस्यासौ रामः तेन

अदाक्षि– दक्ष गतिहिंसनयोरित्यतो यकि लुङ् । चचार अवधीदिति वा

अवनिजया चकासतं– अवनिजा सीता तया चकासतं नाभ्यस्ताच्छतुः 7 1 78 इति न नुमागमः । जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा ।

पूज्यपादः– पूज्यौ पादौ यस्यसौ रामः अथवा पूज्यश्चासौ पादश्च पूज्यपादः रामः । उत्तमानां स्वरूपं तु पादशब्देन भण्यते इति वचनात् पादशब्दो उत्तमस्वरूपद्योतकः

सन्यासे पादुके– न्यासभूत-रामदत्त-पादुके इत्यर्थः । न्यासः स्थापनमित्यर्थः

चित्रधामा– चित्रमद्भुतं धाम रश्मिः यस्यासाविति रामः । धाम देहे गृहे रश्मौ इति विश्वः

स्वस्मिन् रममाणान्– स्वस्मिन्नासक्तान्

उटजम्संस्त्यायमुटजं धाम इत्यमरः । गृहमित्यर्थः

आनृणे– ऋणु गतौ इत्यतो लिट्

शूर्पणखापूर्वपदात्‌ संज्ञायामगः 8 4 3 इत्यतो णत्वम्

हास्यकथया– परिहासरुपकथया

अवरजंयवीयोवरजानुजाः इत्यमरः लक्ष्मणमित्यावत्

यविष्ठेनयवीयोवरजानुजाः इत्यमरः लक्ष्मणेनेत्यर्थः

दुष्टचरिताम्– दुष्टं चरितं विधवापुनरुद्वाहरुपं यस्या सा शूर्पणखा

प्रतिकर्तुकामा– प्रतीकारं कर्तुं इच्छावती शूर्पणखा ।

प्राहिणोत्– गि गतौ वृद्धौ च इत्यतो लङ् । हिनुमीना 8 4 15 इति णत्वम्

अमीमरत्– मृणोतेर्णिचि लुङ्

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: