रहूगणः

श्रीजयतीर्थगुरुभ्यो नमः

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाऽधिकृतधिकाः तद्धृदयग्रन्थिविमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्य शिरसा पादमूलमुपगतः क्षमापयन् विगतनरदेवस्मय उवाच ।

आसीत्पुरा समस्तनरदेवकिरीटघट्टितपादपीठः पाकशासन इवापरः प्रियव्रतर्षभषाग्नीध्रसौवीरसिन्धुपतीनां वचोरसज्ञः, राजराजेश्वर इव भ्राशमाणः, हर इव जितमारः, क्षपाकर इव प्रतिदिवसोपजायमानकलः, जलधिरिव लक्ष्मीप्रसूतिः, रत्नाकर इव रत्नप्रसूतिः, मेरुरिवौदार्ये , भुवो भर्ता राजा रहूगणो नाम । अथ कदाचित् इक्षुमत्यास्तटे भगवन्तं कपिलर्षिं द्रष्टुं शिबिकायां व्रजतः रहूगणस्य तत्कुलपतिना शिबिकावाहकपुरुषान्वेषणसमये दैवेनोपसादितः कश्चित् पीवा युवा संहननाङ्गः धुरं वोढुमलमिति पूर्वैः सह गृहीतः प्रसभमतदर्हः उवाह शिबिकां स महानुभावः । अथ शिबिकायां विषमगतायां राजा – हे वोढारः, साध्वभिक्रमत इतीषज्जातमन्युराह । अथ ते स्वामिवाचमाकर्ण्य न वयमार्य अयमधुना नियुक्तोऽपि मन्दमभिक्रमते इति प्रससुर्वाचम् । एवं निगद्मय पुनरतिक्रामत्सु शिबिकावाहकपुरुषेषु, मुहुर्मन्दमपसरन्तमालक्ष्य प्राह दैवेकदृशम् – अहो कष्टं त्वमुरु परिश्रान्तः विशालमध्वानमेक एव ऊहिवान् नातिपीवरो जरसोपद्रुतः इति । तदाकर्ण्य अहं ममेति अनध्यारोपितमिथ्याप्रत्ययः ब्रह्मभूतः तूष्णीं शिबिकां उवाह । पुनः शिबिकायां विषमगतायां शास्त्रजलप्रक्षालननिर्मलोऽपि साधुस्वभावोऽपि शिङ्घाणसहितो जाम्बूनद इव मेघैः अविस्पष्टप्रखरकरम् उष्णकरमिव भासमानं तमसाऽऽवृतमतिः स रहूगणः पुनरेवमाह – किमरे त्वं जीवन्मृतो कदर्थीकृत्य भर्तृशासनमतिचरसीति । इत्थमाकर्ण्य ब्राह्मणो स्मयमान इव विगतस्मयः, हे राजन् , स्थौल्यकार्श्यव्याध्याधिक्षृत्तृड्भयेच्छाजरानिद्रारातिमन्युमदा देहे अहं मम इत्यभिमानवतः एव भवन्ति देहाभिमानवर्जितस्य मे न सन्ति तत्कथं नातिपीवा इत्याद्युपलम्भः मद्विषय उपपद्यत इति निःससार सरस्वतीम् । स चाकर्ण्य शिबिकायास्त्वरयाऽवरुह्य शिरसा पादमूलमुपगतः क्षमापयन् ब्राह्मणवागग्निना जाम्बूनदश्शामिकामिव अरुचेर्मूलदोषं निवारयामास । एवमुपशान्तवचसि भरते रहूगणः पवित्रीकृत इव आगारमागाते स्म ।

श्रीकृष्णार्पणमस्तु

भ्राशमाणः – (टु) भ्राशृ दीप्तौ । शानच्-प्रत्ययः । लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४)

क्षपाकरः – चन्द्रः । नक्षत्रेशः क्षपाकरः इत्यमरः।

कला – कला तु षोडषो भागः इत्यमरः ।

पाकशासनः – इन्द्रः इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः इत्यमरः ।

मारः – कामदेवः मदनो मन्मथो मारः इत्यमरः ।

उपसादितः – लब्धः उप+षद्लृ+क्त+सु ।

शिङ्घाणम् – Impurities of Gold । शिङ्घाणमपि तन्मले इत्यमरः ।

आगाते स्म – आगतवान् । लट् स्मे (३.२.११८) इति लट् ।

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: