नैषधं विद्वदौषधम्

नैषधं विद्वदौषधम्

विदितमेव तत्र भवतां भवतां यत् समस्तकाव्यजगति कविताकामिनीकान्तः श्रीहर्षचन्द्रः कस्य स्वान्तं नाभिनन्दयति इति । काव्यजगति त्रयः प्रधानकवयः सुप्रथिताः भारवि-माघ-श्रीहर्षाः। एतेषां कवीनां वर्णनं केनचित् श्लोकेन ज्ञातुं शक्यते –

यावद्भा भारवेर्भाति यावन्माघस्य नोदयः।

उदिते नैषधे काव्ये क्व माघः क्व च भारविः।।

यावत्पर्यन्तं शिशुपालवधस्य उदयः नाभवत् तावत्पर्यन्तं भारवेः कीर्तिः व्यराजत । यदा नैषधीयचरितं समाजान्तरिक्षे व्यलसत् तदा किरातार्जुनीयशिशुपालवधयोः कीर्तिः क्व गता । तत्कथं नैषधीयचरितम् उभयोः महाकाव्ययोः कीर्तिं तिरश्चकार इति प्रस्तोतुमिच्छामि ।

संस्कृतसाहित्यललामस्य विश्वविख्यातस्य नैषधीयचरिताभिधस्य महाकाव्यस्य प्रणेता विद्वच्चक्रचूडामणिः  कवितातार्किकसार्वभौमः महाकविः श्रीहर्षः विराजते। अयं कविरपि न्यायव्याकरणवेदान्तत्वज्ञाचार्यः इति प्रथितः। अस्य तातस्य नाम श्रीहीर इति । अस्य मातुः नाम अल्लदेवी इति। तथ्यमिदं नैषधीयचरिते स्वयमेवोक्तं –

श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं

श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् इति ।।

कान्यकुब्जेश्वरस्य आश्रयभागयं तदादृतिमभजत्। ताम्बूलद्वयमासनसनं च लभते यः कान्यकुब्जेश्वरात् इत्युक्तेः इदं विज्ञायते । अतः अस्य जनिकालः द्वादशाब्दः इति वक्तुं शक्यते ।

श्रीहर्षो महाकविर्महायोगी च । तत्र च अद्वैतवेदान्त खण्डनखण्डनखाद्य नामकः ग्रन्थः अनेनैव रचितः। अयं कविर्महादार्शनिको महावैय्याकरणश्च इत्यतः सर्वान् अन्यन् कवीन् अतिशेते। असाधारणपाण्डिताविर्भावात् पाण्डित्यपरिपाकवान् प्रबन्धोस्य प्रतीयते। नैकशास्त्रनिष्णातस्य अनुपहता गतिरत्रास्तीति अत्रास्तीति नैषधं विद्वदौषधम् इति यशः स्वर्गङ्गामवगाहते।

प्रतिपदमनुप्रासप्रचुरत्वात्नैषधे पदलालित्यं इत्यप्यभिधीयते। तदिदानीं पदलालित्यस्य निदर्शनमीषदाकलयामः –

सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ।

विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः।।४.७२।।

श्लोकेस्मिन् चन्द्रस्य द्विजराजत्वमतिरमणीयतया वर्णयामास। अस्य कथं विद्वदौषधत्वमिति अन्यं श्लोकं पश्यामः –

दहति कण्ठमयं खलु तेन किं गरुडवत् द्विजवासनयोज्झितः।

प्रकृतिरस्य विधुन्तुद दाहिका मयि निरागसि का वद विप्रता।।४.७१।।

पद्येस्मिन् दमयन्त्याः शोकसमये चन्द्रोदये वर्धितकामपीडा सती दमयन्ती चन्द्रं दूषयतीव राहुं उद्दश्य इत्थं कथयति – हे राहो किं चन्द्रः ब्राह्मणः तं ग्रसामि चेत् गरुडस्य गलस्येव मम गलस्यापि दाहो भवेदिति इति मत्वा तं त्वं न ग्रसितवान् । परं एषः चन्द्रः यतः मां एवं कामवर्धनेन पीडयति अतः तस्य ब्राह्मणता कथं युज्यते । न हि निरपराधिनस्य पीडको ब्राह्मणो भवितुमर्हिति इति निन्दाव्याजेन चन्द्रस्य कामिनीजनानां कामोत्तेजकत्वं विरहवर्धकत्वं च गदयति ।

काव्येस्मिन् व्याकरणसाङ्ख्यवैशेषिकादिसिद्धान्तानामपि प्रतिपादनं कृतमिति क्लिष्टं काव्यमिदम्।

एवमुक्तेन वर्णनेन विषदीभवत्येतत् यत् श्रीहर्षः कविताकामिनीकान्तः नानाशास्त्रपारदृष्वा रससिद्धः कवीष्वरः वर्तते। सः भाषां पुत्तलिकामिव प्रनर्तयितुं प्रभवति। तस्य पद्यानि नारिकेलफलोपमानि बहिः कठोराणि अन्तः मधुरजलोपेतानि। रसिकैः विविधशास्त्रनिष्णातैरेव काव्यगौरवमवधारयितुं पार्यते। विविधशास्त्रवर्णनादेवास्य प्रतिपदं क्लिष्टत्वमालक्ष्यते।

अतः साधूच्यते – नैषधं विद्वदौषधम्।

श्रीकृष्णार्पणमस्तु

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Join the Conversation

1 Comment

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: