श्रीजयतीर्थगुरुभ्यो नमः
भगीरथोऽपि राजर्षिर्निन्ये भुवनपावनीम् ।
यत्र स्वपितृणां देहा भस्मीभूताः स्म शेरते ।।
श्रीमद्भागवतम्,नवमस्कन्धः,अष्टमोऽध्यायः

साम्प्रतम् अहम् आजन्मशुद्धानां त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् अन्ववायजस्य भगीरथस्य वृत्तम् ईषदिव स्वरामि । हन्त! श्रूयतां मानवो वंशः ।
आसीत्पुरा अशेषराजन्यसम्पूजितशासनः प्रवाहितस्वर्धुनीः व्यूढोरस्कः आरब्धान्तगामी आफलोदयक्रियः विराट् भगीरथो नाम । स राजर्षिर्देवान् अयष्ट । अधिजगे वेदान् ।
सगरसप्ततन्तौ हयान्वेषणसमये कपर्दिकपिलभ्रूविजृम्भभस्मीभूतसगरजसमूहस्य समद्धृत्यै तप्ततपसा अंशुमता स्वर्धुन्यवताराय इषत्प्रायति । तत्सुतेन दिलीपेनाप्ययति । पितृपुत्रयोः नैरस्येऽनुभूते फलस्याकार इव पुण्यमूर्तिमानिव राजर्षिर्भगीरथः आसनसिंहासनहंसतूलिकाहेमलक्ष्मीर्विहाय निक्षिप्ताङ्गुष्ठमात्रः लज्जीकृतस्वावरतपस्वी आयनसहस्रं हिमशीतवर्षपरितापपुरःसरानविगणय्य तप्ततपाः दुर्द्रुश्यमपि द्रुहिणं प्रासादयत् । कथितस्वाभिप्रायोऽयं विरिञ्चिणा गङ्गावतारः अचिरादेव भवितेति विज्ञापितः गङ्गौघसहनाय शिवं सम्यगावर्षमुपतस्थे । तुष्टश्शिवः लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्रीं दवीयोभिः क्षीरधारामिव भावितां गाङ्गमङ्गलतरङ्गां स्वात्मानमपि (रुद्रं) पातालं नेतुमिच्छन्तीं स्वरजसा पररजोनिवारिकां वैष्णवदासाग्रणीः स्वसटया धृत्वा अपवत् । अथ जटास्थायां स्वर्धुन्यां भग्नाशो राजा देहावस्थामविगणय्य शाङ्करं तपस्तेपे । तुष्टो हरः गङ्गां न्यदिशत् । तेन गङ्गोदकेन सागरान् तर्पयामास । ततः भारतमिदमुन्मत्तगङ्गं समभवत् । स्वपितामहोद्धाराय भूमिमानिनाय विष्णुपदीं यः तं सादरं पणे ।
क्व भूमिर्वाराही क्व च सुरनरेन्द्रस्य भवनं
न सोढुं शक्तासौ सुरजलममोघं गततुलम् ।
तथाप्येषानिन्ये सुरवरनदी नाकत अहो
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।। (मदीयः श्लोकः)
टिप्पणी
उन्मत्तगङ्गम् – “तृतीयासप्तम्योर्बहुलम्” (२.४.८४) इत्यनेन सूत्रेण अव्ययीभावः ।
सप्ततन्तुः – यज्ञः, यज्ञस्सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः इत्यमरः ।
कपर्दिकपिल.. – कपर्दः – जटा अस्य अस्तीति कपर्दी तादृषः कपिलनामकपरमात्मा ।
दवीयोभिः – दूरस्थैः ।
दृहिणः – ब्रह्मा, धाताब्जयोनिर्दृहिणः इत्यमरः ।
स्वसटया – सटा – जटा, व्रतिनस्तु सटा जटा इत्यमरः ।