
।।श्रीजयतीर्थगुरुभ्यो नमः ।।
मन्ये नैतदविदितं समेषां विपश्चिदपश्चिमानां यत् प्रायो लोके विविधैरुपायैर् वराकस्योदरस्य भरण एव समातुराः कुपिताहिफणच्छायाकल्पसुखविप्लुषजुषो जना इति । परं सर्वेपि नैतादृशाः । विद्यन्ते खलु तेपि धीराः ये विद्यातुराः सन्तः स्वजीवनस्य सार्थक्याय यतन्ते । ते हि विद्यार्थं सुखं, निद्रां च परित्यक्तुमलम् । तादृशैः विविधविद्याशिक्षादक्षैः, अधीतिबोधाचरणप्रचारणवद्भिः, अनन्यसंश्रयैः कृतार्थजीविभिः विद्याकल्पलतामाश्रित्य अन्यैः साधनैरप्राप्यममृतकल्पं फलमनुभवपदमानीतं इतीदं निश्चप्रचम् ।
तदेवं समुपासकानां शाश्वतामृतधारावर्षिणीं, वेदेतिहासपूराणेषु जेगीयमानदिगन्तविभवां, सुरलोकसुधावधीरिणीं, रसर्षिरसनाग्रनर्तकीं, सकलजनसुखसमुन्नतिदायिनीं तामिमां विद्यामधिकृत्य साम्प्रतं वाणीमीरयितुमभिकाङ्क्षतेयं जनस् सुश्रूषुशेमुषीमनुकूलयिष्यन् इति तावच्छ्रूयतां विचक्षणैस् तत्त्वमार्गाभिलिप्सुभिर् भवद्भिः ।
प्रबन्धेस्मिन् …
का नाम विद्या
कति सन्तीह विद्याः
विद्याप्राप्तिः
विद्याफलम्
विद्याप्रशंसा
अविद्यावतां निन्दा
का नाम विद्या
विदन्ति धर्मार्थकाममोक्षान् अनया इति व्युत्पत्या संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ् भृञिणः इत्यनेन क्यप् प्रत्यये कृते विद्या इति निष्पद्यते । तदिमां सकलपुरुषार्थसाधनचतुष्कां विद्यां प्रवदन्ति विज्ञाः । सा विद्या तन्मतिर्यया इति अक्षराधिगतिकरणत्वात् विद्येत्युच्यते । विद्यायाः शास्त्रमिति च नामान्तरम् । विद्यैव तु निर्धारणात् इति सूत्रे परिगृहीतत्वाच्च । परमात्मनः सर्वजीवविलक्षणतया ज्ञानं च विद्याशब्देनोच्यते – तदुक्तं – विद्यात्मनि भिदाबोधः इति ।
कति सन्तीह विद्याः
विद्यायाः लौकिकविद्या, आध्यात्मिकविद्या इति प्रभेदद्वयं वर्वर्ति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति उपनिषदस्मानुद्भोधयन्ती ऋगादयः सर्वे यदा भगवत्पराः न भवन्ति तदा अपरविद्याः यदा तु ब्रह्मपरा भवन्ति तदा तु परविद्या इत्यभिधीयते । तदेवं भगवज्ज्ञानसाधनीभूतां विद्यां परविद्यात्वेन अभिषिंचति वेदः। परविद्यायाः ब्रह्मविद्या इत्यपि नामान्तरं विद्यते ।
विष्णुपुराणे विद्यायाः चतुर्दशप्रभेदाः निरूपिताः –
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं पुराणं च विद्या हेत्याश्चतुर्दश ।। इति ।।
ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्योतिषम्, मीमांसा, न्यायः, धर्मशास्त्रं तथा पुराणं इतीमानि चतुर्दशविद्यास्थानानि ।
विद्याप्राप्तिः
गुरुशुश्रूषया विद्या इत्यार्योक्तेः विद्यासंप्राप्तये गुरूपसत्तिरेव परमं निदानम् । विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इत्याह उपनिषत्पुरुषः । गुरूपजीवनं विना तत्वमार्गे गमनं असंभवि । अप्रसादाद्गुरोर्विद्या न योथोक्तफलदा भवेत् । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवर्ततरं भवति ।
अनुवर्तते…