महर्षिः दधीचिः

।।श्रीः।।

।।श्रीजयतीर्थगुरुभ्यो नमः।।

आसीत्परमभागवतः परापरतत्ववित् परमकरुणापूरः सलिलकिसलयदूर्वाङ्कुरैरपि प्रतोष्ये परमे सङ्गी तथापि भोगद्रव्येष्वसङ्गी महात्मा दधीचिर्नामर्षिः । तथा हि-

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम् ।।

स च क्रियमाणस्वोचितसकलक्रियाकलापः सन् स्वाश्रम आस । स चाश्रमः उन्मत्तगङ्गं तटिनीतटाकप्रान्तः नीरवः सस्वर्यमाणपतत्रितत्यजिरः शोश्रूयमाणवेदवादः दोधूयमानामलानिलः सन्नभ्लाशत । तदवसर एव सङ्क्लिश्यमानो वासवः असुरजनेन कटुना वृत्रेण, शरणं गन्तुकामः शरणमगमद्व्रह्माणम् । ब्रह्माभणीत् – याह्यृषिममलचेतसमनभिमानिनमदम्भिनं महात्मानं दधीचिमिति । स चोत्तिष्ठते मुक्तौ । याचस्व तस्यास्थीनि, कुरुष्व कुलिशं तेन, मारयस्वासुरजनमिति । वचसा प्रीयमाणचेताः शतमन्युः प्रास्थित । अधिवसन्तमाश्रमे निश्रमं दान्तं महर्षिं सन्ददृशे । स चर्षिः प्राघुणिकं पाकशासनं सत्कृत्य समागतिप्रयोजनमप्राक्षीत् । स इन्द्रः मन्द्रस्वनेनाह । भवेस्मिन् महानसुरो समर्थः कष्टायते । तन्निहतिप्रयोजनानि भवदस्थीनि । तत्कृतेहमिहायातः कृपया विश्राणयन्तु भवदस्थीनि । इत्थमिन्द्रवचांस्याकर्ण्य कृपयाभिलक्ष्य तमस्थिप्रदाने कृतमतिः निरुद्धश्वासस्चकासापरमिहिर इव । स ऋषिः लोकमुपकर्तुकामः असुमत्याक्षीत् । तत इन्द्रः आदायास्थीनि दम्भोलिं निर्माय निष्पिपेष वृत्रम् ।।

।। श्रीकृष्णार्पणमस्तु ।।

प्राघुणिकः – अनाहूतोपि यः गृहमायाति स प्राघुणिकः । स चोत्तिष्ठते मुक्तौ – मुक्तिं प्राप्तुं यतते (उदोनूर्ध्वकर्मणि 1.3.24 पा.) । अपरमिहिरः – अपरसूर्यः । विश्राणयन्तु – दास्यन्तु (श्रण दाने विपूर्व एव) । दम्भोलिं – वज्रायुधम्

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: