श्रीजयतीर्थगुरुभ्यो नमः

संस्कृतभाषा निखिलविश्ववाङ्मयेषु प्राचीनतमा भाषा इति भाषाशास्त्रज्ञैः भण्यते । अस्यां एव भाषायां उपनिबद्धाः वेदाः साहित्यादयः संस्कृतभाषायाः वैशिष्ट्यं प्रकटयन्ति । एषा काव्याख्यरत्नसमुत्कीर्णा भाषा । काव्येषु महाकाव्यं, खण्डकाव्यं इति विभागद्वयं विद्यते । तेषु काव्येषु कवयः स्वेच्छं कल्पनाभिः काव्यं अलङ्कुर्वन्ति । केचन गाम्भीर्यं प्रदर्शयन्ति । केचन उभयमपि प्रकटीकुर्वन्ति । एवं कालिदासोपि अलङ्कारविषये अतीव दक्षः इति नूनं स अत्युत्तमः महाकविः । अत एव तस्य “उपमा कालिदासस्य” इत्यादयः प्रशस्तयः विद्यन्ते । सः महाकाव्यद्वयं लिलेख तस्मिन् कुमारसम्भवम् अन्यतमम् । तस्मिन् काव्ये अष्टादश सर्गाः सन्ति येषु प्रायः पञ्चाशत् सूक्तयः विद्यन्ते । तत्र एका सूक्तिः तु –
।। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।।
इति । अस्याः अर्थस्तु –
गुणवति पुरुषे विद्यमानः अपि दोषः गुणबाहुल्येन अभिभूयतेतमाम् । यथा चन्द्रस्य गुणबाहुल्यं अस्ति । परन्तु अङ्कः दोषः अस्ति सो दोषः गुणेषु निमज्जति । इत्येवं प्रकारेण कुमारसम्भवे बहवः सूक्तयः, उपमाश्च कालिदासेन उपनिबद्धाः ।
श्रीकृष्णार्पणमस्तु