संस्कृतामोदः

भो भो संस्कृतरसजुषः, गीर्वाणतरङ्गिणीपावितान्तःकरणाः स्वीक्रियन्तां नो हार्दानि स्वागतवचनानि सुप्रयुक्तानि । महदिदं प्रमोदस्थानं यद्वयं संस्कतदिनाचरणमभिलक्ष्य श्रावं श्रावं आमोददायिनीं गीर्वाणवाणीं व्यापारयितुं कलवचनैः विदुषः सन्तोषयितुं गद्यपद्यालङ्कृचवचोभिः उपक्लृप्ताः कल्पितावसराः स्मः इति । अतो तत्र भवन्तो भवन्तः अस्मद्मुखकमलगलितं संस्कृतामोदं पायं पायं जुषध्वम् इति सविनयं प्रार्थयामः। आपरितोषाद्विदुषां न साधु मन्यामहे प्रयोगविज्ञानम्।

सदा सौधामोदम्भरमिमममोघं रसयुतंं
नवं नानागीतस्तुतिकलितसारं रसजुषाम् ।
महं गीर्वाणानां सपदि समलङ्कार्यमुधुना
भवद्भिः सानन्दं समुपगमनेनाश्रमपदम् ।।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: